Book Title: Shripal Charitram
Author(s): Satyaraj Gani, Vikramvijay
Publisher: Chandulal Jamnadas
View full book text
________________
मात्रे दत्ता भूरिनटैः समम् । कुटुम्बं मिलितं मेऽद्य नृत्यन्त्यास्त्वत्पुरोऽधुना ॥४२६॥ तदा निजगुरुत्वाच मदनायाविडम्बनात् । चक्रे गर्वमिदानीं तु फलं भुजामि कर्मणः ॥ ४२७ ॥ एकैव सा महापुण्यवतीनां धुरि कीर्त्यते । ययात्मीयं कुलं शीलं सच्चरित्रैः पवित्रितम् ॥ ४२८ ॥ अहं पुनरधन्यानां प्रथमा कीर्तिता बुधैः । कुलशीले परित्यज्याभवं दुःखैकभाजनम् ॥४२९॥ अन्यच्च जिनधर्मोऽस्याः कल्पवृक्ष इवाफलत् । मिथ्याधर्मो मम पुनर्विषवृक्ष इवाभवत् ।। ४३० ॥ ततोऽरिदमनं भूपोऽप्याहूय सुरसुन्दरीम् । तस्मै प्रदत्तवान् सोऽपि मिथ्याधर्म त्रिधाऽत्यजत् ॥४३१॥ अथ सप्तशतीसंख्याः कुष्ठिनो मदनागिरा । गतरोगा भजन्ति स्म श्रीपालनृपशेखरम् ।। ४३२ ॥ अथायं पैतृकं राज्यं यावद्गन्तुमना अभूत् । मतिसागरमन्त्रीशस्तावदेत्य व्यजिज्ञपत् ॥ ४३३ ॥ बालोऽपि पितृपदे त्वं स्थापितोऽसि तदा प्रभो !। येन चोत्थापितो राज्यात् स ते शत्रुर्न संशयः ॥ ४३४ ॥ सति सामर्थ्ययोगे यः पैच्यं राज्यमुपेक्षते । स लोके हसनीयः स्यात् तत्पुनीहि निजां पुरीम् ॥ ४३५ ।। अथ तन्मन्त्रिवचसा ससैन्यः स कुमारराट् । विजित्याजितसेनं तं चम्पाराज्यं च लब्धवान् ॥ ४३६ । अथ प्रबोधमापनोजितसेननृपोऽपि सः। सच्चारित्रं समादायावधिज्ञानमवाप्तवान् ।। ४३७ ॥ अथ श्रीपालभूपोऽपि दत्त्वा तिस्रः प्रदक्षिणाः। प्रणम्य तं महाभक्या विज्ञप्तिमिति चातनोत् ॥ ४३८ ॥ भगवन् ! कर्मणा केन बाल्येऽपि मम तादृशः। देहे महामयो जातः? कर्मणा केन शान्तवान् ? ।।४३९।। स्थाने स्थाने चेहगृद्धिं कर्मणा केन लब्धवान् । केन मनोऽम्बुधौ ? केनान्त्यजत्वं चाहमाप्नुवम् ? ॥४४० ।। प्रसद्य भगवन् ! सद्यः संशयं मे निराकुरु । उदिते हि सहस्रांशी न तमो बाधते जमत् ॥ ४४१ ॥ अथ प्राहावधिज्ञानी शृणु श्रीपालभूपते । हिरण्यपुरमस्त्यत्र श्रीकान्तस्तत्र भूधवः ॥४४२।। सत्यशीलपवित्रांगी गंगेव सरलाशया । श्रीम

Page Navigation
1 ... 29 30 31 32 33 34 35 36