Book Title: Shripal Charitram
Author(s): Satyaraj Gani, Vikramvijay
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 33
________________ निर्भर्त्सयामास दृष्ट्वा तत् श्रीमती नृपम् ||४६०॥ अथ सानुशयो भूपोऽप्यानाय्य तमृषिं गृहे । निजागः क्षामयामास प्रणिपातपुरस्सरम् ||४६१ || श्रीमत्याथ मुनिः पृष्टो विभो ! अज्ञानभावतः । कृत्वोपसर्ग साधूनां राज्ञा यद् दुष्कृतं कृतम् ||४६२ || तत्पापशान्तये स्वामिन्नुपायं ब्रूहि कश्चन । कृतेन येन भूपोऽयं सद्यछुटति पातकात् ॥ ४६३ ॥ मुनिर्जगाद श्रीसिद्धचकाराधनमुत्तमम् । नृपः करोतु तत्सद्यः पातकाद्विप्रमुच्यते ||४६४ || ततस्तपोविधानादिविधिपूजापुरस्सरम् । श्रीमत्या सहितः सिद्धचक्रमाराधयन्नृपः ॥ ४६५ ॥ अन्वमोदि तपो राझ्या वयस्याभिस्तदाष्टभिः । प्रशंसितं क्षणं सप्तशतसंख्यैश्व सेवकैः ।। ४६६ ।। ते चान्यदा नृपादेशात् सिंहनामकभूभुजा । समं युद्ध्वा मृताः सप्तशतानि कुष्ठिनोऽभवन् ॥ ४६७ ॥ साधूपसर्गपापोत्थोऽमीषां कुष्ठामयोऽभवत् । श्रीकांतजीवस्तत्पुण्यप्रभावाचं नृपोऽभवः ।। ४६८ ॥ श्रीमत्या अपि जीवोऽयं जाता मदनसुन्दरी । जैनधर्मप्रभावेण सा राज्ञी च तवाभवत् ॥ ४६९ ।। यत्त्वया मुनिवर्यस्य विहिताशातना तदा । कुष्ठित्वं वापितनं मातङ्गत्वं ततोऽभवत् ॥४७०॥ यच्चैष ऋद्धिविस्तारस्तवासीदखिलोऽप्यसौ । प्रसादः सिद्धचक्रस्य परिस्फुरति निश्चितम् ||४७१ ॥ यत् श्रीमत्या सखीभिश्च कृता तदनुमोदना । तेन पुण्येन ते क्षुल्लपट्टदेव्योऽभवन्निमाः ॥ ४७२ ॥ धर्मप्रशंसया सप्तशतसंख्यैश्च सेत्रकैः । यत्कर्मोपार्जितेनैते सर्वे जाता निरामयाः || ४७३ || सिंहजीवस्त्वहं मासमेकं संपाल्य संयमम् । जातोऽस्म्यजितसेनाख्यः शैशवे तव राज्यहृत् ||४७४ || प्राग्भवाभ्यासयोगेन चारित्रमिह चाप्तवान् । सोऽहं प्राप्तावधिज्ञानो नरेशात्र समागमम् ॥ ४७५ ।। एवं च यादृशं येन कृतं कर्म शुभाशुभम् । अवश्यमेव भोक्तव्यं तत्तेन खलु तादृशम् ||४७६ ॥ इत्याकर्ण्य कुमाsपि भावविस्मेरमानसः । प्राह संयमदानेन विभो ! तारय मां भवात् ॥ ४७७ ॥ अथोवाच मुनिर्भूपमुदयाद्भोगकर्मणः । भ

Loading...

Page Navigation
1 ... 31 32 33 34 35 36