Book Title: Shripal Charitram
Author(s): Satyaraj Gani, Vikramvijay
Publisher: Chandulal Jamnadas
View full book text
________________
भीपाठ
चरित्रम् .
॥१३॥
CHECHHOROS
भणइ जाव । वच्छे ! सुलखकणा तुह जीहा एयं हवउ एवं ॥९॥ ताव सिरिपाल राया पियाइ धम्मपि निचलमणाए। नाऊण सच्चवयणं दारंदारंति जंपेइ ॥ १०॥ कमलप्पभा पयंपइ नूणमिणं मज पुत्तवयणंति । मयणावि भणइ जिणमयवयणाई किमन्नहा हुंति ? ॥ ११ ॥ उग्घाडियं दुवारं सिरिपालो नमइ जणणिपयजुगलं । दइयं च वियणपउणं संभासइ परमपिम्मेणं ॥१२॥"
गत्वा पुर्यां कुमारेन्द्रः सद्यो हारप्रभावतः । आरोप्य स्कन्धयोर्मातृजाये शिबिरमागतः ॥ ४१३ ॥ नत्वा स मातुश्चरणौ स्ववृत्तमखिलं जगौ । मदनापि स्वजामीनामष्टानाममिलत्ततः॥४१४॥ अथ दूतमुखाहूतः पृथ्वीपालोऽपि साञ्जसम् । समागत्यो पदापाणिः श्रीपालनृपमानमत् ॥ ४१५ ।। अथ प्रणम्य पितरं मदनैवं व्यजिज्ञपत् । तात ! यः कर्मणा दत्तो वरः सोऽयं नृपोत्तमः ॥ ४१६ ॥ सौभाग्यसुन्दरीरूपसुन्दरीप्रमुखा अपि । स्वजनास्तत्र चाजग्मुस्तत्कौतुकदिदृक्षया ॥ ४१७ ॥ मिलितेषु ततः सर्वस्वजनेषु समादिशत् । नृपो नाट्यविधि मुख्या नोत्तिष्ठति नटी पुनः ।। ४१८ ॥ अथ नाटकिनां तेषां कथंचित्प्रेरणावशात् । दीर्घ निःश्वस्योत्थिता सा पद्यमेकमदोऽवदत् ॥ ४१९॥
किहां मालत्र किहां शंखपुर किहां बब्बर किहां नट्ट । सुरसुन्दरी नचावीयें पडो दैवशिर दट्ट ॥ ४२० ॥
श्रुत्वेति सर्वे साशङ्कास्तामपृच्छन्निजां कथाम् । सा आख्यन्मालवेशस्य सुताहं सुरसुन्दरी ॥४२१॥ पितृदत्तारिदमनकुमारेण समं तदा । परिणीय समागच्छमहं शंखपुरान्तिकम् ॥४२२॥ सुमुहूर्तकृते युष्मजामाता पूर्वहिःस्थितः । भट्टानां परिवारस्तु स्वं स्वं सदनमाप्तवान् ॥ ४२३ ।। अत्रान्तरे चौरपाटी पतिता बलवत्तरा । मुक्त्वा मामार्यपुत्रोऽसौ जीवं लात्वा प्रणष्टवान् ॥४२४॥ चौरैधृत्वाहं विक्रीता द्वीपे बब्बरनामके। महाकालनरेशेन वरनाट्यं च शिक्षिता ॥४२५।। तेनाप्यहं स्वजा

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36