Book Title: Shripal Charitram
Author(s): Satyaraj Gani, Vikramvijay
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 28
________________ श्रीपाल चरित्रम्. ॥१२॥ *CREA4%AC RAMECHASRECHAR तम् ॥ ३९० ॥ अन्यदाथ नरः कोऽपि सदः प्राप्य जगावदः । देव ! दलपत्तनेऽस्मिन धरापालाभिधो नृपः ॥३९१॥ तत्पुत्री जिनधर्मैकचित्ता शृङ्गारसुन्दरी। प्रत्यज्ञासीत्पुरः पंचसखीनामिति सान्यदा ॥ ३९२ ।। घृणोमि जिनधर्मज्ञमेव नान्यं वरं हलाः ।। ऊचुस्ता लक्ष्यते चित्तसमस्यापूरणात्स च ॥ ३९३ ।। ततः सनीपञ्चकेन समस्यापञ्चकं ह्यसौ । अदीदृशच्च भूपेभ्यो न च तत्कोऽप्यपूरयत् ॥ ३९४ ॥ तच्छ्रुत्वागात्कुमारस्तत्पुरं हारप्रभावतः। शालभंजिकया सद्यः समस्या अप्यपूरयत् ॥ ३९५ ॥ ___तद्यथा-'मणवंछियफलहोइ' । अरिहंताइ नवपय नियमणु धरे जु कोइ । निच्छइ तसु नरसेहरह मणुवंछियफल होइ ॥ ३९६ ॥ द्वितीया प्राह-अवर म झंखो आल' । अरिहंत देव सुसाधु गुरु धर्म ते दयाविशाल । मंत्तुत्तमनवकारवर अवर म झंखो आल ॥ ३९७ ।। तृतीया स्माह-करि सफलं अप्पाण' । आराहवि देवगुरु दिउ सुपत्त दाण । तबसंयमउवयार करि करि सफलु अप्पाण ॥ ३९८ ॥ चतुर्थी प्राह-'जित्तउ लिखिउ निलाडि ' । अरे मण अप्पा खंचिधरि चिंताजाल म पाडी । फल तित्तउ पामीए जित्तो लिखिउ निलाडि' ॥३९९॥ पंचमी प्राह-'तसु तिहुयण जण दास'। अन्नभवंतरसंचिउं पुण्ण सुनिम्मल जासु । तमु बल तसु सिरि तसु जस तसु तिहुयण जण दास ॥ ४० ॥ | पूरितासु समस्यासु पूर्णसन्धा कुमार्यपि । तत्कण्ठपीठे दक्षासौ चिक्षेप वरमालिकाम् ॥ ४०१॥ इतश्च मागधः X कोऽपि सभायामेवमूचिवान् । देव ! कोल्लाकनगरे पुरन्दरनृपोऽस्ति यः ॥ ४०२ ॥ तत्पुत्र्या जयसुन्दर्या प्रतिज्ञातमिदं PI किल । राधावेधविधौ दक्षो बरो मे नापरः पुनः ।। ४०३ ॥ राज्ञा च सर्वसामग्री कृत्वाहूता नृपाङ्गजाः। परमेके %545

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36