Book Title: Shripal Charitram
Author(s): Satyaraj Gani, Vikramvijay
Publisher: Chandulal Jamnadas
View full book text
________________
तथासौ तत्र वीणाया दर्शयामास कौशलम् । राजपुत्रीमुखः सर्वः परिवारोऽपि व्यस्मयत् ॥३७३।। अथ पूर्णप्रतिज्ञाऽसौ कुमारी गुणसुन्दरी । वृणुते स्म कुमारं तं जगत्सारं तनुश्रिया ॥३७४।। चिन्तयन्ति नृपाद्यास्ते वामनोऽयं हहा ! वृतः । तावत्कुमारः स्वं रूपं तेषामेषोऽप्यदीदृशत् ॥ ३७५ ।। तद्रपदर्शनात्तुष्टस्तस्मै कन्यां नृपोऽप्यदात् । रत्नस्वर्णादिदानं च चकार करमोचने ॥३७६॥ तत्र स्थितः कुमारोऽसौ समयं गमयन्सुखम् । वैदेशिकेन केनाप्यन्यदेति ज्ञापितो मुदा ॥३७७।। देव ! स्वर्णपुरे राजा वज्रसेनोऽभिधानतः । त्रैलोक्यसुन्दरी तस्य पुत्री स्वःस्त्रीमनोहरा ॥३७८|| अथ तस्याः कृते राज्ञा स्वयंवरणमण्डपम् । प्रारभ्याकारिताः सन्ति शतसंख्या नरेश्वराः ॥३७९|| शुत्रिशुक्लद्वितीयायां लग्नं कल्ये च तदिनम् । श्रुत्वेत्यगात्कुमारोऽपि कुब्जरूपेण तत्पुरम् ।।३८०॥कुन्जं वीक्ष्य नृपाःप्रोचुः किमर्थं त्वं समागतः। सोऽप्याख्यद्यत्कृते यूयमागतास्तत्कृतेऽप्यहम् ॥३८१।। इत्थं नानाविधैर्वाक्यसियामास तानयम् । अत्रान्तरे नृपसुताप्यारुह्य शिविकां वराम् ।।३८२।। दधाना वाससी शुभ्रे स्वर्णरत्नविभूषणा । समागाद्विभ्रती पाणी स्वयंवरणमालिकाम् ॥३८३॥ दर्शितेषु प्रतीहार्या निखिलेष्वपि राजसु। स्वरूपस्थं कुमार तं दृष्ट्वासौ मुमुदेतराम् ॥३८४॥ अत्रान्तरे शालभंजीवदनाद्धारदेवता । प्राह विज्ञासि वत्से ! चेत्तदमुं कुब्जकं वृणु ॥३८५ ।। यदि धन्यासि विज्ञासि जानासि च गुणान्तरम् । तदेनं कुब्जकाकारं वृणु वत्से ! नरोत्तमम् ।।३८६॥ तच्छ्रुत्वा कुब्जरूपोऽपि | वृतो यावत्तदैतया । उदायुधा नृपास्तावत्तं कुब्जं पर्यवेष्टयन् ।। ३८७ ।। क्षणाजिगाय तानेष कुब्जोऽपि स्वभुजौजसा । तद् दृष्ट्वा वज्रसेनोऽपि कुब्जकं तमदोऽवदत् ।। ३८८ ।। त्वया यथा कुमारेन्द्र ! प्रादुश्चक्रे निजं बलम् । तथा रूपमपि स्वीयं प्रकाश्यास्मान् प्रमोदय ॥ ३८९ ॥ तथाकृते कुमारेण भूपोऽप्यस्मै निजाङ्जाम् । दवा प्रधानाऽऽवसथे स्थापयामासिवांश्च

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36