Book Title: Shripal Charitram
Author(s): Satyaraj Gani, Vikramvijay
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 10
________________ श्रीपाल - ॥ ३ ॥ तेनासि त्वमिहानीतो विचारं हृदि मा कुरु ॥ ८१ ॥ श्रुत्वेति मदनोत्थाय तस्योम्बरवरस्य सा । विवाहलग्नवेलायां करं जग्राह पाणिना ।। ८२ ।। मातृमातुलमुरूयोऽथ परिवारोऽसमञ्जसं । तद् दृष्ट्वा कुरुते हाहारवं शोकभरार्द्दितः ॥ ८३ ॥ तथापि नृपतिः कोपाटोपान्नैव निवर्त्तते । ज्ञाततच्चा मदनापि न सच्चाच्चलिता मनाक् ॥ ८४ ॥ याति वेसरमारुह्य मदनामुम्बरे नृपे । एके वदन्ति धिग्भ्रूपमविचारिशिरोमणिम् ॥ ८५ ॥ दैवं केचित्सुतां केचिजिनधर्म च केचन । केऽपि निन्दन्त्युपाध्यायं नैकवाक्यो जनो यतः || ८६ ॥ शृण्वन्त्येवं वचांस्युच्चैरुम्बरेण समं ययौ । हृष्टेन पेटकेनापि चक्रे पाणिग्रहोत्सवः ॥ ८७ ॥ राज्ञाथ सुरसुन्दर्या विवाहार्थं निमित्तवित् । पृष्टः प्राह महालग्नमभून्मदनया यदा ।। ८८ ।। कुष्ठिनोऽस्य करोऽग्राहि साम्प्रतं तु न ताहशम् । राजापि प्राह हुं ज्ञातं लग्नस्यास्य फलं मया ।। ८९ ।। अधुनापि निजां पुत्रीं सुमहेन विवाहये । इत्युक्त्वा मुदितो राजा विवाहं कृतवांस्तयोः ॥ ९० ॥ कुमारोऽथारिदमनः परिणीय निजां पुरीम् । प्रस्थितः सुरसुन्दर्या समं लौकैर्निरीक्षितः ॥ ९१ ॥ भणन्त्येकेऽनयोर्योगं कृतवान् कीदृशं विधिः । सुविनीता महापुण्या यद्वासौ सुरसुन्दरी ॥ ९२ ॥ नृपं केचिद्वरं केचित्कन्यां केचिज्जनास्तदा । प्राशंसन् शिवधर्म च केचित्केचिच्च पण्डितम् ||१३|| सन्मानं सुरसुन्दर्या मदनाया विडम्बनम् । दृष्ट्वा समग्रलोकोऽपि समदुःखसुखोऽभवत् ॥ ९४ ॥ इतश्च कुष्ठिना तेन भणिता मदना निशि । याहि भद्रे ! नरं कश्चिद् यौवनं सफलीकुरु ॥ ९५ ॥ पेटकेऽत्र च तिष्ठन्त्या भविता सुन्दरं न ते । प्रायः कुसङ्गजनितं कुष्ठमासीन्ममापि यत् ॥ ९६ ॥ इति तद्वचनं श्रुत्वा मदना साश्रुलोचना | जगौ भूयोऽपि नो वाच्यमिदं नाथ ! वचस्त्वया ॥ ९७ ॥ प्रथमं महिलाजन्म कीदृशं तत्पुनर्भवेत् । चेच्छील विकलं तद्धि कांजिकं क्वथितं ननु ।। ९८ ।। तत्प्राणनाथ ! मरणं त्वमेव शरणं मम । उदगच्छत्सहस्रांशुर्वदतोरेवमेतयोः चरित्रम् ॥ ३ ॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36