Book Title: Shripal Charitram
Author(s): Satyaraj Gani, Vikramvijay
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 11
________________ ॥१९॥ मदनावचसा प्रातरुम्बरेशः समं तया । श्रीमदहगृहं प्राप्तो युगादिजिनमानमत् ॥ १०० ॥ अथ प्रसन्नवदना मदना | KI मधुरस्वरा । प्रणम्य श्रीयुगादीशं स्तोतुमेवं प्रचक्रमे ॥१०१॥ जयादिवरराजेन्द्र ! जय प्रथमनायक ! । जय प्रथमयोगीन्द्र ! जय प्रथमतीर्थप! ॥१०२॥ भवार्णवे जरामृत्युरोगदुःखोर्मिसङ्कले। मजतां यानपात्राभस्त्वमेव जिन! दृश्यसे ॥१०३ ॥ त्वं मे माता पिता भ्राता बन्धुः स्वामी सुहृद्गुरुः। गतिमतिर्जीवितव्यं शरणं च नमोऽस्तु ते ॥ १०४ ।। घोररोगार्दिता येऽत्र ये च दुःखैः प्रपीडिताः। ते सर्वे सुखितां यान्ति त्वत्पादाब्जप्रसादतः ॥ १०५ ॥ इति स्तुतो मया भक्या श्रीयुगादिजिनेश्वरः। मनोऽभिमतदानाय भव कल्पद्रुमोपमः ॥ १०६ ॥ इत्थं जिनस्तुतिपरा मदना यावदस्ति सा । फलेन तावत्पुष्पसक् जिनकण्ठादुदच्छलत् ॥ १०७ ॥ जगृहे मदनोक्तेनोम्बरराजेन तत्फलं । पुष्पमाला स्वयं चादादानन्दोद्यतमानसा ॥ १०८ ।। भणितं च तया स्वामिन् ! गतो रोगस्तनोस्तव । जातो येनैष संयोगो जिनराजप्रसादतः ।। १०९ ॥ मदनाथ युता पत्था मुनीन्दुगुरुसन्निधौ । प्राप्ता प्रणम्य तत्पादाविति शुश्राव देशनाम् ॥११० ।। मानुध्यत्वं कुलं रूपं सौभाग्यारोग्यसंपदः । स्वर्गापवर्गसौख्यानि लभ्यन्ते पुण्ययोगतः ॥ १११ ।। एवं श्रीधर्ममाहात्म्यं विज्ञाय जगदद्भुतं । मिथ्यात्वपरिहारेण तत्र यत्नो विधीयताम् ॥ ११२ ॥ इहास्तां विभवो भूयान् कुटुम्बं च महत्तमं । परं भवान्तरेऽवश्यं पुण्यमेवानुगं मतम् ॥११३।। देशनान्ते गुरुः प्राह वत्से ! कोऽयं नरोत्तमः । मदनापि रुदन्त्याख्यत् सर्व वृत्तान्तमादितः ॥११४ ॥ विज्ञप्तं च विभो ! नान्यन्मम दुःखं हि किंचन । परं मिथ्यादृशो जैन धर्म निन्दन्ति तन्महत् ॥ ११५ ॥ कृत्वा प्रसादं तत्किचिदुपायं कथय प्रभो !। समं लोकापवादेन येनेयं क्षीयते हि रुक् ॥११६।। कृपामानसोऽथाख्यद् गुरुस्तदुःख

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36