Book Title: Shripal Charitram
Author(s): Satyaraj Gani, Vikramvijay
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 12
________________ श्रीपाल चरित्रम्. ॥४॥ दुःखितः । भद्रेऽनवा कुराधनं नवपदात्मकं ॥११७।। अर्हन्तः सिद्धाचार्योपाध्यायाः सर्वेऽपि साधवः । दर्शनज्ञानचारित्रतपांसीति पदानि च ॥ ११८ ।। एतैः पदैविरहितं तत्वं नास्त्यत्र किश्चन। एतेष्वेव तथा दृष्टिवादः सर्वोऽवतीर्णवान् ॥११९॥ सिद्धाः सिद्ध्यन्ति सेत्स्यन्ति ये जीवा भुवनत्रये । सर्वेऽपि ते नवपदाराधनेनैव निश्चितं ॥१२०।। एतैर्नवपदैः सिद्धं सिद्धचक्रं प्रकीर्तितं । तदष्टदलपद्मस्थं ध्येयं ध्यानपरायणैः ॥१२१।। नादबिन्दुकलोपेतं मायावीजसमन्वितं । आदौ प्रणवसंयुक्तं ध्यायेदहन्तमन्तरा ॥१२२।। सिद्धादीनि चतुर्दिक्षु दर्शनादिपदानि च । विदिस्थितानि चत्वारि स्मर नित्यं प्रमोदभाक् ॥१२३।। सिद्ध्यन्ति यत्प्रसादेन ध्रुवमष्टापि सिद्धयः । अनन्तसौख्यो मोक्षोऽपि तस्य सन्निहितो भवेत् ॥१२४॥ क्षान्तो दान्तो निरारम्भ उपशान्तो जितेन्द्रियः। एतदाराधको ज्ञेयो विपरीतो विराधकः ॥१२५॥ तदेतदाराधकेनार्जवमार्दवशालिना । भाव्यं विशुद्धचित्तेन मुनिना गृहिणापि च ॥१२६।। आश्विनधवलाष्टम्या आरम्याष्टप्रकारया । पूजयाष्टौ दिनान्याचामाम्लानि कुरु भावतः ॥१२७। | नवमे च दिने पञ्चामृतैः स्नानं विधाय च । श्रीसिद्धचक्रयन्त्रस्य विधिनाराधनं कुरु ॥१२८॥ चैत्रेऽप्येवं तथा भूयोऽष्टाह्निकानवकेन तत् । एकाशीत्याचाचामाम्लैः पूर्यते सकलं तपः॥१२९॥ कुर्वन्नेवं नवपदध्यानं मनसि धारय । सम्पूर्णे च तपस्यत्र विधिनो. द्यापनं कुरु ॥ १३० ॥ कृतेऽमुष्मिन् दुष्टकुष्ठज्वरक्षयभगंदराः । कासश्वासादयो रोगाः क्षीयन्ते तत्क्षणादपि ॥ १३१ ।। न स्यादस्यानुभावेन दास्यं प्रेष्यत्वमन्धता। मृकत्वं बधिरत्वं च दौर्भाग्यं चापि देहिनाम् ॥ १३२॥ एतदाराधनपरा न वन्ध्या विधवापि च । दुर्भगा मृतवत्सापि जायते जातु नारी न ।। १३३ ॥ यदि वा किं बहूक्तेन प्रसादादस्य सर्वदा । मनोमनीषितं सर्व जनः प्राप्नोत्यसंशयं ॥१३४॥ गुरुरेवं सिद्धचक्रमहिमानं प्रकीर्णं च । तत्रागतश्रावकेभ्यस्तद्वात्सल्यार्थमुक्तवान्

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36