Book Title: Shatkhandagama Pustak 15
Author(s): Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text
________________
परिशिष्ट
णिसेगस्स समखंडं करिय दिण्णे विरलणरूवं पडि जवमज्झउरिमपढमगुणहाणिपक्खेवं पावदि । पुणो जवमज्झमज्झिमणिसेगं पडिरासिय विरलणपढमरूवधरिदे अवणिदे तदणंतरउवरिमणिसेगो होइ । तं पि पडिरासिय विरलणबिदियरूवधरिदे अवणिदे तदियणिसेगो होइ । एवमुप्पण्णुप्पण्णरासिं पडिरासिय विरलणतदियादिरूवधरिदाणि अवणेदव्वाणि जाव विरलणाए अद्धं गदं ति । ताहे जवमज्झउवरिमपढमगुणहाणिपढमणिसेगो उप्पण्णो पुणो गुणहाणिमेत्तउव्वरिदविलणाए उपरि ट्ठिदिरूवाणि अच्छिय अणादेयविरलणरूवेसु दिण्णेसु सव्वविरलणाए जवमज्झपक्खेवस्स अद्धपमाणं पावदि।
पुणो बिदियगुणहाणिपढमणिसेयं पडिरासिय विरलणाए पढमरूवधरिदे अवणिदे बिदियगुणहाणिबिदियणिसेगो उप्पज्जेज । तं पि पडिरासिय विरलणबिदियरूवधरिदे ( अवणिदे। तदियणिसेगो होइ । एवमुप्पण्णुप्पण्ण रासि पडिरासिय तदियादिविरलणारूवधरिदाणि अवणेदव्वाणि जाव विरलणाए अद्धमेत्तं गदा त्ति । ताहे बिदियगुणहाणि बोलियूण तदियगुणहाणीए पढमणिसेगो उम्पज्जदि । एवं तदियगुणहाणिप्पहुडि जाव चरिमगुणहाणि त्ति उवरिमसव्वगुणहाणीणं णिसेगरचणा जाणिदूण कायव्वा । तदो तिढाणिय-चउढाणियजवमज्झाणं पि एदेण कमेण अप्पप्पणो पडिबद्धजीवरासिं णिरूंभिय णिसेगरचणा कायव्वा ।
सादस्स वि एवं चेव जवमज्झणिसेगपरूवणा कायव्वा । णवरि चउढाणिय-तिहाणियबिढाणियजवमज्झसरूवेण उवरुवरि परूवणा कायव्वा । जीवरासिविभंजणमेवं कायव्वं । तं जहा. सव्वत्थोवा सादस्स चउट्ठाणबंधया जीवा। १ ।। तिट्ठाणबंधया जीवा संखेज्ज संखेज्जगुणा । ४ ।। बिट्ठाणबंधया जीवा संखेज्जगुणा । १६ । । एदेसि तिण्हं पक्खेवाणं संखेवेण सादबंधगरासिमोवट्टिय लद्धमप्पप्पणो पक्खेवेहिं गुणिदे जहाकमेण चउट्ठाण-तिट्ठाण-बिट्ठाणबंध (य) जीवा होति । एदेसि तिण्हं पि जवमज्झजीवाणं जवमज्झागारेण णिसेगरचणं जहा असादस्स परूविदं तहा वत्तव्यं । पुणो पच्छा सादासादपडिबद्धछण्णं जवमज्झाणं संदिट्ठियादिरचणं सव्वं कालविहाणम्मि उत्तकमेण वत्तव्वं ।
पुणो एवमाणिदसादबिट्ठाणियजवमज्जीवरासिं पुष छविय असादबिट्ठाणिय जीवरासि तिण्णिगुणहाणीहिमोवट्टिदे जवमज्झमज्झिमजीवणिसेयपमाणं होदि । एदम्हादो हेट्ठा उवरि च गुणहाणीए असंखेज्जभागमेत्तजीवणिसेगाणमागमण8 गुणहाणीए असंखेज्जदिभागेण किंचूणेण जवमज्झमज्झिमजीवणिसेगं गुणिदे एत्थतणणिदुदीरयभुजगारप्पदराव टुदरासिपमाणं होदि । तस्सेसा संदिट्ठी। ४ ।। पुणो सव्वत्थोवा भुजगारुदीरणद्धा । २ ।। अवट्ठिद उदीरणद्धा
४६५५५३३॥ असंखेज्जगुणा । २७ । । अप्पदरुदीरणद्धा संखेज्जगुणात्ति । २७४ । । एदासि तिण्हमद्धाणं पक्खेवसंखेवेणेत्तिमेतेण । २७५ । । पुव्वाणिदरासिं भागं घेत्तूण अप्पप्पणो पक्खेहिंगुणिदे भुजगारवट्ठिदपदररासयो हवंति । तेसिमेसा ढवणा - ४ | २२ / % २७ ४| २ | = २७४४| २ ||
|४६५५५३२/२२५/४६५५५३०/२७५७६५५५३३| २७५/ पुणो भुजगाररासिं ठविय तस्स सव्वत्थोवाओ संखेज्जभागवड्ढिउदीरणवाराओ। संखेज्जभागवड्ढिउदीरणवारा (ओ) संखेज्जगुण (णा)ओ। ४ ।। एदेसिं पक्खेवसंखेवेण भागं घेत्तूण लद्धं दुप्पडिरासिं करिय अप्पप्पणो पक्खेवेहिं गुणिदे तत्वेगभागो संखेज्जभागवड्ढि उदीरया होति। तेणेदे उवरि उच्चमाणअप्पाबहुगपदेहितो थोवो त्ति सुभणिदं । तेसिं पमाणमेदं
- ४ । २२ ।। ४६५५५३२ २७५५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488