Book Title: Shatkhandagama Pustak 15
Author(s): Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text
________________
संतकम्मपंजिया
( ४५
अप्पा बहुगं । तं जहा - सव्वत्थोवा णिद्दाए संखेज्जगुणवड्ढि उदीरया । पृ० १६५.
कुदो ? असादस्स बिट्ठाणियजवमज्झमज्झिमणिसेयादो हेट्ठा उवरि च गुणहाणीए असंखेज्जभागमेत्तणिसेयट्ठिदीसु द्विदणिदुदीरयजीवो तस्स सव्वद्वाणियजीवाणमसंखेज्जदिभागत्ता होदि । तत्थ जदि बिट्टाणियजवमज्झजीवपमाणं जाणिज्जदि । णवरि एत्थ ताव जवमज्झजीवपमाणं चेव ण जाणिज्जदि । पुणो तस्स असंखेज्जदिभागमेत्तजीत्रपमाणं सुतरामेव जाणिज्जदि । तं पुणो एत्थुद्दे से सादासादाणं तिष्णं जवमज्झाणं जीवणिसेयरचणं अप्पाबहुगसाहट्टं वत्तइस्सामा । तं जहा-
सव्वत्थोवा सादबंधगा । २७ ।। असादबंधगद्धा संखेज्जगुणा । २७४ । । पुणो एदासि दोन्ह अद्धाणं पक्खेवसंखेवेणेत्तियमेत्तेण । ३७५ । सण्णिपंचिदियपज्जत्तरासिमोवट्टिय अप्पप्पणी अद्धाहि गुणिय सरिसगुणगार-भागहाराणं अवणयणे कदे सादासादाण बंधरासीयो होंति । तेसिमेसा असाद । चउ
टुवणा =
=
ट्ठाण ४६५५
| ४६५५ जोवा संखेज्जगुणा ४। पुणो एदेसि दोण्हें पक्खेबसंखेवेणेत्तियमेत्तेर्ण ५ पुव्वा
दि- असाधगरासिमोवट्टिय अप्पप्पणी पक्खेवेहि गुणिदे बिट्ठाणजव मज्झ तिट्ठाणजवमज्झजीवा होंति । ते सिमेसा टूवणा | = मस्स असंखेज्ज- |४६५५५ ४६५५५ ! दिभागेण खंडेदूणेगखंडं पुह ट्ठविय बहुखंडाणि सरिसबेपुंजे = ४४ | | पुणो एदं तिट्ठाण - चउद्वाणजवमज्झजीवाणं पमाणं पलिदोव५६५ ४६५५५ । करिय अवणिदेयखंडं पढमपुंजे पक्खित्ते तिट्ठाणजवमज्झजीवपमाणं होदि । बिदियपुंजा ( जो ) वि च उट्ठाणजवमज्झजीवपमाणं होदि । तेसि दृवणा | ८६५५५९२ | ४६५५५९२
=
= ४४ ८ 1
पुणो एत्थ ताव बिट्ठाणियजवमज्झजीवाणं जवमज्झागारेण णिसेगरचणं भणिस्सामो । तं जहा - एदे सव्वे वि बिट्ठाणियजव मज्झजीवा जवमज्झमज्झिमणिसे पमाणेण कदे तिण्णिगुणहाणिमेत्ता जवमज्झमज्झिमणिसेया होंति त्ति तीहि गुणहाणीहि एदेसि जीवाणं भागे हिदे जव - मज्झमज्झिमजीवणिसेयपमाणं होइ । पुणो जवमज्झट्ठिमणाणागुणहाजिस लागाणमण्णोण्णब्भत्तरासिणा भागे हिदे जवमज्झजहण्णट्ठिदिपडिबद्धजीवपमाणं होइ । पुणो गुणहाणि विरलिय जवमज्झजहण्णट्ठिदिपडिबद्धजीवपमाणं समखंड करिय दिपणे रूवं पडि एगेगविसेसपमाणं पावदि । तत्थ पढमरूवद (ध) रिदं घेत्तूण पडिरासिदजवमज्झ जहणद्वाणजीवपमाणम्हि पक्खित्ते पिबद्धट्ठाणजीवपमाणं होदि । तं पि पडिरासिय बिदियरूवधरिदे पक्खित्ते तदियट्ठाणजीवमाणं होदि । एवमुप्पण्णुप्पण्णरासि पडिरासि करिय तदियादिरूवधरिदाणि पक्खित्रिय दव्वं जाव सयलरूवधरिदाणि णिट्ठिदाणिति । एवं कदे पढमगुणहाणि बोलाविय बिदिय गुणहाणिआदिणिसेगो त्ति रचणा जादा । पुणो तिस्से चेव अवद्विदविरलणाए बिदिय - गुहा पिढमणियमाणं समखंडं करिय दिण्णे रूवं पडि बिदियगुणहाणिपडिबद्ध पक्खेपमा पढमगुण (हाणि) पक्खेवपमाणादो दुगुणमेत्तं होदूण पावदि । तदो बिदियगुणहाणिपढमणिसेयं पडिसिय विरलणाए पढमरूवधरिदं पक्खित्ते बिदियगुणहाणिबिदियणिसेयपमाणं पावदि । तं पिपरासिय बिदियरूपधरिदे पक्खित्ते तदियणिसेयं होदि । एवमुप्पण्णुप्पण्णणिसेगे पडिरासिय तदियादिसव्वविरलणरूवधरिदपक्खेवरूवाणि जहाकमेण पक्खित्ते बिदियगुणहाणि बोलियूण तदियगुणहाणिपढमणिसेया त्ति सव्वाणिसेगाणं रचणा समुप्पण्णा भवदि । पुणो एदेणुवायेण उवरिमसव्वगुणहाणीणं णिसेयरचणा अव्वामोहेण कायव्वा जाव जवमज्झमज्झिमणिसेगं पत्ता त्ति |
पुणो जवमज्झादो उवरि णिसेगरचणे कीरमाणे दोगुणहाणीओ विरलिय जवमज्झमज्झिम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488