Book Title: Shatkhandagama Pustak 15
Author(s): Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

View full book text
Previous | Next

Page 482
________________ संतकम्मपंजिया कुदो ? उवक्कमणकालभजिद सगरासिपमाणत्तादो । अप्पदरवेदया असं० गुणा । पृ० ३३२. कुदो ? सण्णीणं जीवजवमज्झादो हेट्ठा संखेज्जजीवगुणहाणीए ओदरिय द्विदजोगमुदयगोउच्छस्स गुणगारं गुणिदघोलमाणं विवक्खिदत्तादो तत्तो हेट्ठिमजीवाणं गहणं । तं पि असण सुसरं स्थिति । भुजगारवेदया सं० गुणा । पृ० ३३२. कुदो ? तत्तो उवरिमजीवाणं गहणादो । पत्तणामकम्माए अवद्विदवेदया थोवा । पृ० ३३२. कुदो ? निव्वित्तिपज्जत्ताणं अनंतिमभागत्तादो। १३४४ || अवतव्ववेदया अनंतगुणा । पृ० ३३२. ५५स2 कुदो ? सगरासिमंतोमुहुत्तेण खंडिदेगखंडपमाणं अपज्जत्तेहिंतो आगदत्तादो | १३४ || भुजगारवेदया असं० गुणा । पृ० ३३२. ५२७ कुदो ? खविद - गुणिदघोलमाणजीवाणं विवक्खिदोदयणिसेयरस गुणगार भूद जोगादो माणावरट्ठाणाणि संखे गुगहीणाणि होदित्ति पुणो तत्थ सव्वत्थ सरिस होदूण दिसव्वजीवाणं गहणादो | १३४ || अप्पदरवेदया ५५ संखे० गुणा । पृ० ३३२. कुदो ? तत्थ विवक्खिद् जोगादो हेट्ठिमपरिणामजोगट्ठाणेसु एयंताणुवढिजोगट्ठाणं अवदिजीवाणं च गहणादो । पुणो एत्थ जोगट्ठाणे अण्णदरमज्झिमजोगट्ठाणाणं विवक्खाए अवलंबणं काढूणेदमप्पाबहुगं भणिदं । कथमेदं (वं ) विहविवक्खा जोगट्ठाणेसु होदि त्ति ? ण, उक्करसदव्वपरूवण (णे) उक्कस्सजोग-तस्संबंधिजीवाणं, जहण्णदव्वपरूवणे जहण्ण जोगं (ग) तस्संबंधिजीवाणं च जहा विवक्खा, ण तहा अजहण्णाणुक करसदव्वाणं परूवणे दुप्पयारं (र) घोलमाणजीवपडि बद्धाणेयपयारा लब्भदि ति अभिप्पारण अणेयपयारजोगट्ठाणाणि तत्थ पडिबद्धजीवादि (दी) परुविदा, तदो णव्वदे | ( १०९ ) पुणो द्विदिबंधेण ओक्कड्डुक्कडणेण च पदेसवड्डि-हाणी होदि ति एदेण हेदुणा पदेसुदयभुजगारे अण्णारिसमप्पा बहुगं भवदि इदि । पृ० ३३२. दस्त्थो सुगमो । कुदो ? ट्ठिदिबंधउडीए णिसेयस्स सुहुमहिदिबंधहाणीए णिसेयस्स थूलत्तं । पुणो विसोहीए ओक्कडुणबहुत्त ( त्तं ) उक्कड्डणाए थोवत्तं, संकिलेसेण पुणो उक्कणा बहुतं ओक्कडुणाए थोवत्तं च होदि त्ति जाणाविदं । तं जहा णिरयगइणामाए अवट्ठिदवेदया थोवा । पृ० ३३२. कुदो ? खविद-गुणिदघोलमाणाणं ओक्कड्डुक्कडुणपरिणामवसेण बंधवसेण च असं० लोगपडिभागिय तप्पा ओग्गभागहारो होदिति । अवत्तव्यवेदया असं० गुणा । पृ० ३३२. कुदो ? उप्पण्णपढम समयसयल जीवाणं गहणादो । अप्पदरवेदया असं० गुणा । पृ० ३३२. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488