Book Title: Shatkhandagama Pustak 15
Author(s): Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

View full book text
Previous | Next

Page 480
________________ 2 संवकम्मपंजिया (१०७) कुदो ? सग-सगपयडिवेदय- =820 | सण्गिपंचिंदियणिव्यत्तिपज्जत्तयाणं अणंतिमभागाणुसारिपडिभागियत्तादो। अवत्तव्ववेदया असं०गुणा । = ४६५८११:२७ पृ०.३३१. =४ 22. कुदो ? पंचिंदियतिरिक्खअप- 1 2 | जत्तएसु सग-पगपयडिवेदएसुप्पण्णपढमसमयजीवाणं गहणादो। तेसिं पडिभागो उवक्कमणकालो। अप्पदरवेदया असं० गुणा' । पृ० ३३१. कुदो ? एदाओ असण्णिपंचिंदियपज्जत्तएसु बहुवा संभवति । पुणो तत्थ जीवजवमझ णत्थि, तदो सव्वजोगट्ठाणेसु जीवा सरिसअच्छणं लभंति त्ति । तदो एस्थ विवक्खिदमझिमोदयणिसेगगोउच्छजोगगुणगारादो हेट्ठिमट्ठाणाणं एस्थतणसव्वजोगट्ठाणाणं संखेजदिभागमत्ताणं पुणो तेसि ट्ठाणेसु हिदजीवाणं संखे० भागमेत्ताणि होति, तम्मि सरिसं होदूण ट्ठिदजीवाणं गहणादो। णिरयाणुपुव्वीए अवडिदवेदया थोवा । पृ० ३३१. सुगममेदं। अप्पदरवेदया असं० गुणा । पृ० ३३१. कुदो ? असण्णिपंचिंदियपजत्तयगुणिदघोलमाणजोगट्ठाणेसु मज्झि[म]जोगमेत्तुदयणिसेगस्स गुणगारमिदि विवक्खिदत्तादो, तदो हेट्ठिमजोगट्ठाणेसु सव्वेसु सरिसं होदूण द्विदअसण्णिजीवेहिंतो सण्णीणं पुण जीवजवमझहेटिमजीवेहिंतो च आगदजीवाणं गहणादो। भुजगारवेदया विसे० । पृ० ३३१. कुदो ? असंण्णिपंचिंदियघोलमाणजोगट्ठाणेसु पुश्वविवक्खिदजोगादो उवरिमजोगेहितो जवमास्सुवरिमजोगेहिंतो आगदजीवाणं च बिदियविग्गहे ट्ठिद गहणादो। अवत्तव्ववेदगा विसेसाहिया । पृ० ३३१. कुदो ? एगसमयेणुप्पण्णसव्वजीवरासिगहणादो। मणुसगदि-देवगदिपाओग्गाणुपुव्वीणं अवट्ठिदवेदया थोवा । पृ० ३३१. सुगममेदं। भुजगारवेदया असं० गुणा । पृ० ३३१. कुदो ? खविद-गुणिदघोलमाणजीवाणं उदयगोउच्छाणेयपयारा लभंति, तत्थ ववक्खिदुदयगोउच्छस्स जोगगुणगारादो हेटिमजोगट्ठाणेहिंतो असगिपंचिंदियजोगट्ठाणस्स संबंधीदो उवरिमजोगट्ठाणाणि किंचूणमिदि विवक्खिदं, तदो तत्थट्टिदजीवेहिंतो आगदजीवाणं पुणो सण्णिपंचिंदियाणं जीवजवमझविवक्खिदत्तादो तत्तो उवरिमजोगजीवेहिंतो च आगदजीवसहिदाणं दोसमयसंचिदाणं गहणादो। अवत्तव्ववेदया विसे० । पृ० ३३१. कुदो ? विग्गहं करिय एगसमएणुप्पण्णजीवाणं गहणादो। अप्पदरवेदया विसे० । पृ० ३३१. १ मूलग्रन्थेऽस्मात्पदादग्रे 'भुजगार० संखे० गुणा' इत्येतदपि पदमुवलभ्यते । २ मूलग्रन्थे देवगतिप्रायोग्यानुपूर्वीप्ररूपणा नरकगतिप्रायोग्यानुपूर्ध्या समाना दर्शिता । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488