Book Title: Shatkhandagama Pustak 15
Author(s): Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

View full book text
Previous | Next

Page 478
________________ संतकम्मपंजिया (१०५) कुदो ? घादपरिणामट्ठिद जीवादो घादाबादा अपरिणामट्ठिदजीवाणं असं गुणतं णायसिद्धसादो। पुणो भुजागारकालादो अपदर कालो संखेनगुणो त्ति विवक्वाए संम्वेजगुणं होदि त्ति वत्तव्वं । किंतु तमेत्यविवक्खिदं । तेसिं 8वगा| - | |220 2 १ || तिरिक्खाउअस्स परूवणापवंचो सुगमो। ।१३० १३०७ | १ ३ १ ३ 21 णिरयगदीए अवविदवेदया थोवा । पृ० ३३०. सुगममेदं । कुदो ? पुवुत्तकारणसंभवादो । अप्पदरवेदया असं०गुणा । पृ० ३३०. [कुदो ? ] सण्णिपंचिंदिएहितो णिरएसुप्पजिय तत्थ अपजत्तकाले संचिदजीवाणं च गहणादो। अवत्तव्ववेदया असं० गुणा । पृ० ३३०. कुदो ? असण्णि-सगिपच्छायदपढमसमयष्टिदजीवरासिगणादो । भुजगारवेदया असंखे० गुणा । पृ० ३३० कुदो ? असण्णिपच्छायदबिदियादिसमए णेरइयाणं संखेजवरसा उगसंचिदाणं गहणादो। तेसिं 8वणा || २।।। | क्खगदिपवणा सुगमा । 12 ७ । | मणुसगदीए अवट्ठिदवेदया थोवा । पृ०३३०. सुगम प 2 | मेदं । अव-- 2 | त्तव्यवेदया असंखे० गुणा । पृ० ३३१. कुदो |३३३ ।? उवक्क्रमणकालेण खंडिदेयखंडपमाणत्तादो । अप्पदरवेदया विसे०' । पृ० ३३१. कुदो ? मणुस्सेसुप्पण्णजीवाणं पलिदोवमस्स असं० भागेण खंडिदेसु तत्थ बहुभागा एइंदिय-विगलिंदिय-असण्णिपंचिंदिएहितो आगदाणि होति, एगभागो सणिणपंचिंदिएहितो आगदो । तत्थ सणीहिंतो आगदा ते अप्पदरं करेंति त्ति तेसिमंतोमुहुत्त कालसंचयमाणिय दृविय12 ७ पुणो सेसजीवहिंतो आगदजीवाणं असंखे० भागं रिजुगदीए उप्पज्जति १३२७ प प । १३ 2७ प पुणो ते भुजगारं करेंति त्ति तत्थ जे बहुगा ते एग-बेविग्गहं काऊण 22 4 उप्पजति । ते च सरीरगहिदसमए अप्पदरं करेंति । तदो तेसिं बेसमयसंचिदम्मि एत्तियमेत्तम्मि| १३७७पपप१५१२ पुग्विल्लट्टविदरासिं आणिय पक्खित्तमेत्तपमाणत्तादो । ते चेत्तिया । 22_||१३| देवगदीए अवट्ठिदवेदया थोवा । पृ० ३३१. सुगममेदं, बहुसो उत्तत्तादो। अवत्तव्ववेदया असंखेजगुणा । पृ० ३३१. कुदो ? वाणवेंतरदेवाणं सगुवक्कमणकालेण खंडिदेगखंडं सादिरेयपमाणत्तादो। अप्पदरवेदया असं० गुणा । पृ० ३३१. कुदो ? खबिद-गुणिरोलमाणाणं उदयणिसेयगोउच्छाणं जोगगुणगारजीवजवमज्जोगं १ मूलमन्येऽस्मात्पदादने 'भुजगार, असंखे. गुणा' इत्येतदपि पदमुपलभ्यते । १ IN Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488