SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया (१०५) कुदो ? घादपरिणामट्ठिद जीवादो घादाबादा अपरिणामट्ठिदजीवाणं असं गुणतं णायसिद्धसादो। पुणो भुजागारकालादो अपदर कालो संखेनगुणो त्ति विवक्वाए संम्वेजगुणं होदि त्ति वत्तव्वं । किंतु तमेत्यविवक्खिदं । तेसिं 8वगा| - | |220 2 १ || तिरिक्खाउअस्स परूवणापवंचो सुगमो। ।१३० १३०७ | १ ३ १ ३ 21 णिरयगदीए अवविदवेदया थोवा । पृ० ३३०. सुगममेदं । कुदो ? पुवुत्तकारणसंभवादो । अप्पदरवेदया असं०गुणा । पृ० ३३०. [कुदो ? ] सण्णिपंचिंदिएहितो णिरएसुप्पजिय तत्थ अपजत्तकाले संचिदजीवाणं च गहणादो। अवत्तव्ववेदया असं० गुणा । पृ० ३३०. कुदो ? असण्णि-सगिपच्छायदपढमसमयष्टिदजीवरासिगणादो । भुजगारवेदया असंखे० गुणा । पृ० ३३० कुदो ? असण्णिपच्छायदबिदियादिसमए णेरइयाणं संखेजवरसा उगसंचिदाणं गहणादो। तेसिं 8वणा || २।।। | क्खगदिपवणा सुगमा । 12 ७ । | मणुसगदीए अवट्ठिदवेदया थोवा । पृ०३३०. सुगम प 2 | मेदं । अव-- 2 | त्तव्यवेदया असंखे० गुणा । पृ० ३३१. कुदो |३३३ ।? उवक्क्रमणकालेण खंडिदेयखंडपमाणत्तादो । अप्पदरवेदया विसे०' । पृ० ३३१. कुदो ? मणुस्सेसुप्पण्णजीवाणं पलिदोवमस्स असं० भागेण खंडिदेसु तत्थ बहुभागा एइंदिय-विगलिंदिय-असण्णिपंचिंदिएहितो आगदाणि होति, एगभागो सणिणपंचिंदिएहितो आगदो । तत्थ सणीहिंतो आगदा ते अप्पदरं करेंति त्ति तेसिमंतोमुहुत्त कालसंचयमाणिय दृविय12 ७ पुणो सेसजीवहिंतो आगदजीवाणं असंखे० भागं रिजुगदीए उप्पज्जति १३२७ प प । १३ 2७ प पुणो ते भुजगारं करेंति त्ति तत्थ जे बहुगा ते एग-बेविग्गहं काऊण 22 4 उप्पजति । ते च सरीरगहिदसमए अप्पदरं करेंति । तदो तेसिं बेसमयसंचिदम्मि एत्तियमेत्तम्मि| १३७७पपप१५१२ पुग्विल्लट्टविदरासिं आणिय पक्खित्तमेत्तपमाणत्तादो । ते चेत्तिया । 22_||१३| देवगदीए अवट्ठिदवेदया थोवा । पृ० ३३१. सुगममेदं, बहुसो उत्तत्तादो। अवत्तव्ववेदया असंखेजगुणा । पृ० ३३१. कुदो ? वाणवेंतरदेवाणं सगुवक्कमणकालेण खंडिदेगखंडं सादिरेयपमाणत्तादो। अप्पदरवेदया असं० गुणा । पृ० ३३१. कुदो ? खबिद-गुणिरोलमाणाणं उदयणिसेयगोउच्छाणं जोगगुणगारजीवजवमज्जोगं १ मूलमन्येऽस्मात्पदादने 'भुजगार, असंखे. गुणा' इत्येतदपि पदमुपलभ्यते । १ IN Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy