SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ कुदो ? देवे-४६५८११०६ 20या असगुणा। प. (१०४) परिशिष्ट णउंसयवेदस्स मिच्छस्स(त्त)भंगो। पृ० ३३०. तस्स 8वणा| १३४४४|| इत्थि- । ५५५ पुरिसवेदाणं अवढिदवेदया थोवा । पृ० ३३०. कुदो ? अणं- १३४४ तिमभागाणुसारिपडिभागियत्तादो थोवं जादं । अवत्तव्व- १३ वेदया असं० गुणा । पृ० ३३०. कुदो ? उव-| स 2 कमणकाल-पडिभागियत्तादो। अप्पदर- = ...... | वेदया असं०गुणा । पृ० ३३०. ०११00 हितों एइंदिएसुप्पज्जिय तत्थ प्पा(तप्पा)ओग्गकालसंचिदजीवेहिंतो लहुं णिस्सरिय असण्णिस्थि-पुरिसवेदेसुप्पण्णाणं पुव्वकोडिकालसंचिदाणं अप्पदरं चैव होदि । कुदो ? तत्थ उदयणिसेगस्स गुणगारभूदविवक्खिदजीवजवमज्झादो जोगट्ठाणादीणं हेढदो असण्णिस्स उक्कस्सजोगसंभवादो = । पुणो असण्णिपंचिंदियइत्थिपुरिसवेदयजीवा इत्थि-पुरिसवेददेवेसुप्पन्जिय | ४६५२२४० 2 तत्थ गुणहाणिमेत्तअसंखेजवस्साउगदेवेहिंतो तत्थ सेसाउगम्मि देवि-देवाणं| १० । विवक्खिदजीवजवमझादीणं हेट्ठिमअप्पदरणिबंधणजोगविदजीवहिंतो उवरिमभुजगारणिबंधणजोगहाणद्विदजीवा विसेसाहिया होंति, तत्थप्पदरणिबंधणजीवाणं पुव्विल्लजीवेहि सहगदाणं गहणादो । । ४६५५३५३२४१०° प ८ ।। अहवा तेसिं जीवरासिं कृविय अप्पदरणिबंधणजोगपरावत्तण 2 १७ | कालादो भुजगारणिबंधणजोगपरावत्तणकालो विसेसाहिओ त्ति तेसिं कालाणं पक्खेवसंखेवेण भजिय सग-सगपक्खेवेण गुणिदरासिं पुव्विल्लरासिम्हि पक्खिविय पुणो सण्णिपच्छादएण (पच्छायदेण ) संचिदइत्थि-पुरिसवेदरासीणं अप्पदरम्मि पक्खित्तमेत्तत्तादो। पुणो ? भुजगारवेदया विसे० । पृ० ३३०. कुदो ? एइंदिएहिंतो असण्णि-सण्णि-इत्थि-पुरिसवेदेसुप्पन्जिय संचिदाणं पुणो एदेहितो देवेसुप्पन्जिय पुव्वुत्तगुणहाणिमेत्तअसंखेज्जवस्साउगसंचिदाणं पुणो तदुवरिमपवेसपुव्वुत्तभुजगारजीवाणं सण्णिपच्छ(च्छा)यदसण्णिदाणं भुजगाराणं एगट्ठकदमेत्तत्तादो। तेसिं हवणा एक्कस्स | = ३२ ९।। देव-णेरइयाउआणं परूवणा सुगमा । ४६५ ३३ १७] = ३२८ मणुस्साउगस्स अवहिदवेदया थोवा । पृ० ३३०. ४६ ५३३ १७ कुदो ? घादिपरिणामपरिणमणकालब्भंतरे अणंतपडि = ३२ ० भागाणुसारियवट्ठिदजीवाणं उवलंभादो। अव-४९ | ४६ ५८११० ३३ २८ | त्तव्ववेदया असं० गुणा । पृ० ३३०. = ३२ कुदो । ४६५ = ३३ 22 | उवक्कमणकालभजियसगरासिपमाणं सत्थाणेणुप्पण्णरासिमवणयणटं किंचूणकयमेत्तत्तादो। भुजगारवेदया असं० गुणा । पृ० ३३०. कुदो ? घादपरिणामपारंभप्पहुडि अंतोमुहुत्तकालभंतरे संचिदत्तादो। अप्पदरवेदया असं० गुणा' । पृ० ३३०. , मूलमन्थे 'संखे० गुणा' इति पाठोक्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy