SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया (१०३) अप्पदरवेदया अणंतगुणा । पृ० ३२९. कुदो ? खविद-गुणिदघोलमाणेइंदियलद्धि-णियत्तिअपज्जत्ताणं उदयगोउच्छादो अणंतरवेदिजमाणगोउच्छाणं हीणपमाणादो णवगबंधेणु दयं पविस्समाणगोउच्छं असंखेजगुणहीणं होदि त्ति अप्पदरोदयं अपजत्तीवे होदि त्ति । लद्धि-णि व्वत्तिअपज्जत्ताणं पुण पजत्ताणं उदयणिसेगजोगादो हेट्ठिमांगेसु पुव्वं व वठ्ठ(ट)माणजीवाणं च गहणादो । तस्स ट्ठवणा १३४४।। ओकडडुक्कडणविसेसमस्सिदूण भुजगारप्पदरं किण्ण परूविदं ? ण, खविद-गुणिदघोलमाण-५५५ जीवाणं ओकड्डुक्कडणविसेसगोउच्छादो थोवा होदि त्ति पुणो बंधगोउच्छादो अधिय-१२, ओकडडुक्कडणविसेसा ते अईव थोवादो ण परूविदं । अहवा एदमत्थमुवरिमभिखा-| (क्खा )एण उचिजमाणे ण परूविदं । भुजगारवेदया संखेजगुणा । पृ० ३२९. कुदो ? ग्वविद-गुणिदघोलमाणणिव्वत्तिअपज्जत्तजीवाणं उदयगदगोउच्छादो उवरिमजोगहाणेसु चउविवडि-हाणीए अच्छणकालादो भुजगारकारणादो तत्तो हेट्ठिमजोगट्टाणेसु चउव्यिहवङ्किहाणीए अच्छणकालो संखेजगुणहीणो त्ति तदो णिव्वत्तिपजत्तरासीए संखेज्जा भागा भुजगाररासी होदि त्ति गहिदत्तादो । तस्स हवणा १३४४४।। एवं चउणाणावरण-च उदंसणावरणाणं वत्तव्वं । एवं चेव पंचण्हं णिहाणं सादासादसोलसकसायाणं छण्णोकसायाणं । णवरि अवट्ठिदपदादो उवरि अवत्तव्वपदमणंतगुणे त्ति भणिय तत्तो अप्पदरं असंखे० गुणं, भुजगारं संखेजगुणं । ताणि पुव्वं व जाणिय वत्तवाणि' । एवं मिच्छत्तस्स वि वत्तव्वं । णवरि अवत्तव्वं हेढिल्लपदं कायव्वं । सम्मत्तस्स अवडिदवेदया थोवा । पृ० ३३०. कुदो ? अणंतिमभाग-पलि(डि)भागाणुसारिपमाणत्तादो । भुजगारवेदया असंखेजगुणा । पृ० ३३०. कुदो ? अणंताणुबंधि विसंजोजयंतस्स दंसणमोहणीयं खतरस एयंताणुवड्रिपरिणदसंजदासंजद-पमत्तापमत्तसंजदस्स सस्थाणविसुद्धविसोहिपरिणदअसंजदसम्मादिहि-देस-सयलसंजदाणं च गहणादो। अवत्तव्ववेदया असंखेजगुणा । पृ० ३३०. कुदो ? मिच्छत्तस्स सम्मामिच्छत्त-उवसमसम्मत्तपच्छायदवेदगसम्मत्तपडिवण्यपढमसमयजीवाणं गहणादो। अप्परदरवेदया असं०गुणा । पृ० ३३०. कुदो ? सयलवेदयसम्माइट्ठीणं पुव्वुत्तेहिं बहिरिलायं गहणादो । तेसिं टुवणा | 2|प | प प । | ३३ | ३३ | ३३३ ३३३३ | एवं सम्मामिच्छत्तस्स वि वत्तव्वं । णवरि सम्मत्त-संजदासंजद-संजदएयंताणुवडिगुणसेढिसहिदाणं सत्थागविसुद्धपरिणामेहि कदगुणसे ढिसहगदाणं मिच्छाइट्ठीणं च सम्मामिच्छत्तं पडिजोवे सत्थागविसुद्धसम्मामिच्छत्तजीवे च अस्सिय बत्तव्यं । .... का. मलग्रन्यभागः2 गा' इति पाटोऽम्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy