SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ( १०२ ) देणाणि । पृ० ३२८. कुदो ? धरि पूव्वं व अणुसंधाणं कदे तेत्तियमेत्तकालुवलं भादो । पुणो अप्परकालसाहण उत्तरगंथमाह दुस्सरणाम कम्मोदयमा गदकालादो परिशिष्ट गिरयगदिणामाए अप्पदरकालसाहणं उच्चदे । तं पि जहा ( तं जहा ) णिसेयगुणहाहाणंतरं थोवमिदि । पृ० ३२८. तं कथं ? कम्मणिसेयस्स गुणहाणिट्ठाणंतरं पलिदोवमस्स असंखे भागपमाणत्तादो थोवं जाएं । किममेदं उच्चदे ? कम्मणिसेयस्स विसेसागमणङ्कं एदम्हादो दुगुणं णिसेगभागहारं होदि । तदो तेण वेदिज्जमाणगोउच्छं भागे हिदे तदणंतरवेदिज्जमानगो उच्छस्स हाणिया(हाणी आ) गच्छदित्ति जाणावणङ्कं । एदस्स वि जाणावणे किं पयोजणं ? भुजगारपदरकालसाहणणिमित्तं पुत्रं व परूविदं एदमवलंचिय परुविदमिदि जाणाविय एवं (दं) विहाणं सत्थस्स उवरि जत्थ जत्थ संभवो तत्थ तत्थ सव्वत्थ परूवेदव्वमिदि जाणावणे पओजणत्तादो । जीवगुणहाणिट्ठाणंतरमसंखेज्जगुणं' । पृ० ३२८. कालपरिणती ससागरोवमाणि कुदो ? सेढीए असंखेज भागमेत्तपढमजोगगुणहाणिट्टणम्स असंखे भागपमाणत्तादो । एदस्स परूवणा एत्थ कमट्ठे उच्चदे ? ण, अणेयपयारोदयगोउछेसु विवक्खिदु दर्याणसेयगोउच्छस्स गुणगारभूद जोगेहिंतो तत्तो हेट्ठा एगजीवगुणहाणिअद्वाणादो असंखे० गुणजोगट्ठाणाणि विवक्खिद जोगट्ठाण पक्खेव भागहारस्स चउभागमेत्ताणि ओदरियूणदिजोगेहि परिणमिय जोगस्स व्हिडि-हाणीहिं बंधमाणस्स अप्पदरं होदि, तत्तो उवरिम जगहाणेहिं चउव्हिडि-हाणिजोगेहिं परिणमिय बंधमाणस्स भुजगारं च होदित्ति जागावणङ्कं । एवं बद्धव्यं काढूण भणिय पुणो पण ओकड् डुक्कडुणदव्वविसेसं पि अस्सिऊण परूवेदव्वमिद सूचदमिदि पुल्लिपरूवणं पि गंथसिद्धं इदि वत्तव्वं । पुणो ममदि० पहुडवे गुव्वियसरीरे ति एक्कार सवय हीण मवबंधो 'मबंधो) दगूणतीस पयडीणं, परघादुस्सास पहुडितेरससुहपयडीणं, उज्जोवप्पहूडि णीचागोदे त्ति चत्तारिपयडीणं च परूवणा सुगमत्तादो (सुगमा, तदो) तप्परूवणं चिंतिय वत्तव्वं । पुणो एगजीवरसंतर-णाणाजीवकालंतर-सण्णियासाणं च परूत्रणा सुगमत्तादो (सुगमा, तदो ) ण किंचि वत्तव्वं । एत्तो अप्पा बहुगं भणिस्साम । तं जहा मदिणाणावरणस्स अवदिवेदया थोवा । पृ० ३२९. Jain Education International कुदो ? जहण्णएइंदियपरे सुदयद्वाणं तत्तप्पा ओग्गुक से इंदियपदेसुदट्ठाणम्मि सोहिय सेसम्म रूपक्खित्तमेत्त पदे सोद या गवियप्पेण तप्पा ओग्गएगसमयपबद्धमेत्तेण तप्पा ओग्गमिच्छादिट्ठिरासिं भागे हिदे लद्धमेत्तपमाणत्तादो | अहवां भुजगारपदर कालणु संघाणं अनंतकालं गंतूण अवद्विदं होदि ति तेसिं समूहेण मिच्छादिट्ठिरासिं भागे हिदे आगच्छदि त्ति वक्तव्यं । तस्स ट्ठवणा | १३) । ओकडडुकड्ड परिणामेहि जोगवसेहिं च अवद्विदोदयं भदि ति असंखेज लोग स2 भागहारं कि परुविद ? ण, उवरि अण्णेण उवदेसेण अप्पा बहुगं भण्णमाणम्मि एदमत्थं भणिज्जमाणत्तादो । १ मूलग्रन्थे 'हाणिद्वाणंतराणि श्रसंखेजगुणागि' इति पाठोस्ति । For Private & Personal Use Only www.jainelibrary.org.
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy