SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया (१०१) तादो। एदस्सत्थो उच्चदे । तं जहा- मणुस्साउगं घादयमाणो जहण्णेण एगसमएण घादयदि, पुणो अजहण्णेण बिसमएण, तिसमएण एवं समयुत्तरकमेणेकस्संतोमुहुन्त कालमाउवघादसंकिलेसपरिणामेण परिणमिय पदेसमोकडिडयण आउअजहाणिसेयगोउच्छांवसेसादो अब्भाहयगोउच्छदयमावलियबाहिरगोउच्छाए संतुहिय तत्तो उवरि विसेसहीणकमेण संहदि जावमावलियं ण पत्तो त्ति । एवं समयं पडि समयं पडि संछुहंतो गच्छदि जावुक्कासेणुक्क [स्स]घादपरिणदंतोमुहुत्तकाले त्ति । पुणो तत्तियमेत्तकालं भुजगारसरूवेण वेदिय पच्छा एगसमएण कदलीघादं करेदि त्ति उत्तं होदि। एवं तिरिक्खाउगस्स वि वत्तव्वं । पुणो एस कमो णिरय-देवाउआणं णस्थि । कुदो ? • तत्थ आउगघादपरिणामाणमसंभवादो। ओकड्डियूण विसेसाहियगोउच्छरयणा णत्थि ति उत्तं होदि । पुणो अवढिदवेदयकालो जहण्णण एगसमयं, उक्कस्समट्ठसमयं । पृ० ३२६. कुदो ? आउगघादपरिणामकालभंतरे अवविदोदयणिबंधणपरिणामाणं एगसमयं कादणुक्कस्सेणट्ठसमयपडिद्धाणं उवलंभादो। पुणो अप्पदरवेदयकालो जहण्णण एगसमयो । पृ० ३२६. कुदो ? घादपरिणामकालभंतरे एगलमयमुवलंभादो । उक्कस्सेण तिणिपलिदोवम(मं)समयूणं । पृ० ३२७. सुगममेदं । पणो एत्तो उवरि णिरयगदिप्पहुडि जाव साधारणपयडि त्ति परूवणा सुगमा। कदो विवेगबद्धीणं पुव्विल्लसंकेदबलेण अवगमुवलंभादो। एसो णागहत्थिखवणाणं उवदेसो । अण्णेण उबदेसेण मदिआवरणस्स भुजगारवदयकालो तेत्तीससागरोवमाणि देसूणाणि । पृ० ३२७. कुदो ? सव्वट्ठसिद्धिम्मि तेत्तीससागरोवमाउम्मि उपजिय पज्जत्तिं समाणस्स पुव्वं व बंधेहि ओक्कड्डुक्कडणणिसेगेहि गोउच्छविसेसे हिं च अहवा जोगपरावत्तीहिं णिसेगविसेसे हिं पुव्वं व किरिएसु अणुसंधारणकालरस कदे देसूणतेत्तीससागरोवममेत्तकालं होदि त्ति अभिप्पायादो। पुणो अप्पदरवेदयकालो तेत्तीससागरोवमाणि संखेजवस्सब्भहियाणि । पृ० ३२८. कुदो ? गुणिकम्मंसियो सण्णी मिच्छाइट्ठी सत्तमपुढवीसु आउगं बंधिय पुणो तत्तो प्पहुडि पुव्वं व भुजगारकिरियं कालाणुसंधाणं करतसत्तमपुढविणेरइएसुप्पन्जिय पजत्तापज्जत्तेसु तत्थ वि कालाणुसंधाणं तेत्तीसं सागरोवमं कादूण णिस्सरियस्स तदुवलंभादो। __ एवं सुद-मणपज्जव-ओहि-केवलणाणावरणाणं चउण्हं दसणावरणाणं च वत्तव्वं । असादस्स भुजगारवेदयकालो तेत्तीससागरोवमाणि देसूणाणि । पृ० ३२८. कुदो ? सत्तमपुढविणेरइयस्स मिच्छाइट्ठिस्स पुव्विल्लकिरिएण पुव्वं व अणुसंधाणं कदे तेत्तियमेत्तकालुवलंभादो । अप्पदरं पलिदोवमस्स असंखेजदिभागो। पृ० ३२८. कुदो ? सत्तमपुढविणेरइसम्माइट्ठिस्स मज्झिमविसोहि-संकिलेसस्स खविदकम्मंसियस पुत्वं व अणुसंधाणे कदे तत्तियमेत्तकालुवलंभादो । णिरयगदिणामाए भुजगारवेदगो अप्पदरवेदगो [वा] तेत्तीससागरोवमाणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy