SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ (१००) परिशिष्ट संतो जदि ताणि पुणो वेदयदि तो तेसिं वेदयपढमसमए अप्पदरं अधस्सं(अवस्स) वेदयदि । पुणो एदेसिं वेदयकाले भय-दुगुंछाणं वेदगो संतो जदि पच्छा अवेदगो होदि तो अवेदगपढमसमए अधस्स (अवस्स) भुजगारं होदि । तदो भय-दुगुंछागं वेदगावेदगकालभंतरे भुजगारप्पदरकालणुसंधाणकिरियं पुत्वं व वत्तव्वं । सादासादाणं भुजगारप्पदरवेदयकालसाहणपरूवणं पुव्वं परूवेदव्वं । पुणो सम्मामिच्छत्तस्स वि तिप्पयाराणं कालपरूवणं जाणिय परूवेदव्वं, सुगमत्तादो । सम्मत्तस्स भुजगारवेदयकालं जहण्णेणेगसमयं । पृ० ३२६. कुदो ? मिच्छत्तस्स णवगबंधगोउच्छमस्सियूण लब्भदि त्ति । उक्कस्समंतोमुहुत्तं । पृ. ३२६. कुदो ? अणंताणुबंधि विसंजदो ण किरियादिविसोहीए तदुवलंभादो (?) । अप्पदरवेदयकालो जहण्णेणेगसमयो । पृ० ३२६. कुदो ? मिच्छत्तस्स णवगबंधस्सियूण । पुणो उक्कस्सपरूवणा सुगमा । मिच्छत्तस्स भुजगारप्पदरवेदयकालं जहण्णेण एगसमयं, उक्कस्सेण अंतोमुहुत्तमिदि (पृ० ३२६) उत्तस्सेदस्सत्थो उच्चदे णवगबंधणिसेयमस्सियूण जहणकालो वत्तव्वो। अ(उ कस्सं पुणो विसोहिकालस्स ओक्कड् डुक्कड्डणाणं विससिददव्वदो संकिलेसकालस्स ओकडिदुक्कड्डिदाणं विसेसिददव्वादो च बंधगोउच्छ-संतगोउच्छविसेसाणि च अवस्सं जोइजमाणे थोवं होदि त्ति णियममवर्गमिय (गम्मिय) उत्तं । तं कथं ? ओक्कड्डक्कड् डणभागहारस्स असंखे० भागवडिभागहारो उक्कस्सेण ओकड्डुक्कडडणभागहारादो थोवो होदूण असंखे० गुणहीणो होदि त्ति अभिप्पाएण उत्तं । तस्स ढवणा | ओ ओ ।। तदो विसोहिकालमत्तं भुजगारं संकिलेसकालमत्तं अप्पदरं होदि त्ति उक्कस्सकाल-12 2 | मंतोमुहत्तमिदि पविदं। पुणो बंधगोउच्छ-संतगोउच्छविसेसं च भुजगारप्पदराणं उवयारकारणाणि होति त्ति परूविदं । एदं मिच्छत्तपरूवणमुवलक्खणं कादूण एदेणभिप्पाएण सेसकम्माणं परूविदमिदि जाणाविदं। पुणो मिच्छत्तस्स पलिदोवमस्स असंखे० भागकालं पुबिल्लाभिप्पाएण लन्भदि कुदो ? तत्तो(त्थो)क्कडक्कडणभागहारस्स असंखे० भागवद्भिणिमित्तभागहारो मज्झिमपडिवत्तीए ओक्कड डुक्कडुणभागहारेण गुणहाणिं खंडिदेगखंडं रूऊण गुणिदमेत्तं लभदि त्ति । तस्स ट्ठवणा | ओ । एदं ओक्कड डुक्कड्डणभागहारम्मि पक्खित्ते एत्तियं होदि । एदमादि कादणुगु ओ, वरि वि असंखे० भागवड्रिविसयो वत्तव्यो । गु ओ ओ ओ । | ओ (पृ० ३२६) पुणो तिण्हं वेदाणं परूवणा सुगमा । णिरय-देवाउआणं परूवणं पि (पृ० ३२६ ) सुगमं । मणुम्साउगस्स भुजगारवेदयो जहण्णेणेगसमयो । पृ० ३२६. कुदो ? कदलीघादपढमगोउच्छाए उदिण्णे होदि त्ति । उक्कस्संतोमुहुत्तं, विसेसाहियगोउच्छरयणाए उक्कस्सियाए वि अंतोमुहुत्तदीह १ मूलग्रन्थे तु 'विसेसाहिओ गोवुच्छरयणाए' (अ), 'विसे. गोवुच्छरयणाय'(का), 'विसेसाहिया, गोवुच्छरयणाए' (ता.) च पाठोऽस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy