SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया (९९) गोउच्छगुणगारभूदजोगादो संपहियगोउच्छजोगगुणगारो चउव्विहवडीए हाणीए विदो, तेहितो बंधदव्वस्स एत्थ वडिदंसणादो। किंतु संतगोउच्छविसेसादो एत्तियमेत्तादो| साएदं बंधगोउच्छं चउव्विहवडीए हाणीए वा ट्ठिदं होदि । पुणो तत्थ विसोहिकाले २६ । भुजगारोदयो चेव होदि । कुदो ? तत्थतणोकडणेण जादणिसेयम्मि उक्कड्डणणिसेयं सोहिदे तत्थ जादविसेसादो चउव्विवडि-हाणीए जादजोगणिबंधणसमयपबद्धणिसेयस्स सहिदादो। पुणो सत्त(संत)गोउच्छविसेसं थोवमिदि संकिलेसकाले वि भुजगारं संभवदि । कथं ? मंदसंकिलेसम्स एदस्स जादोक्कडणम्मि णिसेयं (-डुणणिसेयं) उक्कड्डुणणिसेयम्मि सोहिदे तत्थ विसेसादो संतगोउच्छविसेससहिदादो पुव्वं व जोगविसेसेण जादबंधणिसेयमहियगोउच्छसेसं जादमिदि । एवंविहाणेण संसारे केइ-केइजीवाणं भुजगारकालाणसंधाणं पलिदोवमस्सासंखेजदिभागमेत्तं होदि ति उत्तं होदि । जहा सासणसम्म्मादिहिस्स उक्कस्सकालाणुसंधाणं पुणो तव्विवरीदकमेणणुसंधाणेण अप्पदरवेदयकालं पलिदोवमस्स असंखेजदिभागं होदि त्ति वत्तव्वं । __ अहवा खविदकम्मंसिओ वा तप्पाओग्गखविद-गुणिदघोलमाणो वा एइंदिये आगंतूण णिरएसुप्पन्जिय तस्सुदयणिसेयजोगगुणगारादो तसाणं उववादजोगं मोत्तूण सेसजोगा एत्थ परिणामिजमामा णा असंखे० गुणा होति । एदेहितो बंधदव्वेणागदणिसेगेहिंतो उदयगोउच्छविसेसा असंखेजगुणहीणं होति त्ति । तदो पहुडि भुजगाराणि चेव होदूग गच्छंति त्ति ताव (जाव)पल्लस्स असंखे० भागकालो नि । तत्तो अहियकालं किं , लब्भदे ? ण, खविद-गुणिदघोलमाणाणं दोण्ह पि सेसेणुव्वरिददव्वादो बंधगोउच्छदव्वं एत्तियमेत्तकालब्भहियं होदि त्तिगुरूवदेसत्तादो। बंधदव्वविवक्खाए एत्तियं चेव कालं होदि मणुसअपज्जत्ताणं व । एवमप्पदरम्म वि वत्तव्वं । णवरि गुणिदकम्मंसियो वा तप्पाओग्गखविद-गुणिदघोलमाणो वा णेरडएसुप्पण्णम उदाणसेयजोगगुणगारो जीवजवमज्झादो हेहिमाणंतरम्मि हिदएगजीवगुणहाणिअभंतरम्हि दिजोगेसु अण्णदरेगजोगपमाणं होदि त्ति विवक्खिय पुणो तत्तो हेट्ठिमजोगणेमु परावत्तिय बंधमाणस्स गुणिद-खविदघोलमाणओक्कड डुक्कडणाण विसेसिददव्वाणं पुव्वं व अप्पहाणादो अप्पदरकालं पलिदोवमस्स असंखे० भागं लब्भदि ति वत्तव्वं । पुणो अवडिदवेदया० जहण्णेणेयसमय, उक्कस्सेण संखेजसमया । पृ० ३२५. कुदो ? ओक्कडणगोउच्छं संतगोउच्छविसेससहिदं पुणो ओक्कडणगोउच्छेण बंधगोउच्छसहिदेण सरिसं होदूण वेदजमाणकालं संखेजसमयं होदि त्ति गुरूवदेसादो। ___ एवं सुद-ओहि-मणपजव-केवलणाणावरण-चक्खु-अचक्खु-ओहि-केवलदसणावरणाणं वत्तव्वं ! पुणो णिहाए भुजगारंवेदयकालो अप्पदरंवेदयकालो जहण्णेणेगसमयं, उकस्सेशंतोमुहुत्तकालं । कुदो ? वेदिज्जमाणगोउच्छादो अणंतरवेदिजमाणाणं गोउच्छाणं विचारणं पुव्वं व । तदो भुजगारप्पदरकालपमाणं णिद्दावेदयकालपमाणं चेव होदि त्ति पुव्वं व वत्तव्वं । पुणो अवढिदवेदयं जहण्णेणेगसमयं, उक्कस्सेण संखेजसमयं । पृ० ३२५. एदस्सत्थं पुव्वं व वत्तव्वं । एवं सेसणिद्दाचउक्काणं सोलसकसायाणं हस्स-रदि-अरदि-सोगाणं भय-दुगुंछाणं वत्तव्वं (पृ०३२६)। किमह हम्स-रदि-अरदि-सोगाणं कमेण उम्मासं, पलिदोवमस्स असंखे० भागमेत्तकालं ण लब्भदे ? ण लब्भदे, एदेसि वेदयकालभंतरे भय-दुगुंछाणं अवेदगो होदूण ट्ठिदो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy