SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ (१०६) परिशिष्ट तस्समं वा अप्पदरं वा जोगमिदिविवक्खिदं, तदो जीवजवमझादो हेट्ठिमजीवाणं अपदरवेदयाणं गहणादो। भुजगारवेदया विसे० । पृ० ३३१. कुदो ? जीवजवमज्झविवक्खिदा उदयजोगादो उवरिमजोगजीवाणं गहणादो । [ ४६५%322 | ४६५८१० 2 ७७ | ४६५ = १७ | ४६५ = १७ | एइंदियजादीए | १० |तिरिक्खगदिभंगो । विगलिंदिय-पंचिंदियजादीणं मणुसगदिभंगी। ओरालियसरीर-तब्बंधण-संघाद-हुंडसंठाण-परघादुजोवुस्सास-बादर-सुहुम-साहारणजसगित्ति-अजसगित्तिबारसपयडीणं अवद्विदवेदया थोवा । पृ० ३३१. सुगममेदं । णवरि किंचि जीवरासिगदसंखविसेसं जाणिय वत्तव्वं । अवत्तव्ववेदया अणंतगुणा । पृ० ३३१. कुदो ? अंतोमुहुत्तभजिदसगवेदगजीवरासिपमाणत्तादो।। अप्पदरवेदया असं० गुणा । भुजगारवेदया संखेजगुणा । पृ० ३३१. एदाणि दो वि पदाणि सुगमाणि । कुदो ? मदिणाणावरणभंगत्तादो। तत्थेक्कोरालियस्स ट्ठवणा | १३२७४४ ।। वेगुब्वियसरीर-तब्बंधण-संघाद-समचउरसरीरसंठाणाणं परूवणा सुगमा। तत्थेक्कस्स ढवणा | - ९।। | १३२७४ तेजा-कम्मइगादीए ४६५१७ | उणतीसपयडीणं उव(धुव-)बंधोदयाणं परूवणा सुगमा । १३२७४ असंपत्तसेवट्टस- | ४६५१७ | रीरसंहडण. अवडिदवेदया थोवा । पृ०३३१ २७५।२७४ |४६५८११०२७ १३२७४ ४६५ 22 १७५ स २१ | सुगममे । - अप्पदरवेदया असं० गुणा । पृ० ३३१. कुदो ? देवेहिंतो एइंदिएसुप्पन्जिय तत्थ तप्पाओग्गसंकिलेसेण सूचिदं तत्तो लहुं हिस्सरिय विगल-सगलिंदिएसुप्पण्णाणं जीवाणं सादिरेयाणं अप्पदरं करेंताणं गहणादो। अवत्तव्ववेदया असं० गुणा । पृ० ३३१. कुदो ? एइंदिएहिंतो सेससंहडणोदयजीवेहितो विग्गहम्मि विदअसंघडणजीवेहिंतो च आगंतूण असंपत्तसंघडणोदयसंजुत्तजीवेसुप्पण्णेगसमयजीवगहणादो । भुजगारवेदया असं० गुणा । पृ० ३३१. कुदो ? एइंदिएहिंतो आगंतूण तसअपज्जत्तेसुप्पण्णाणं भुजगारं चेव होदि । णवरि सण्णीहिंतो एइंदिएसुष्पन्जियसंचिदजीवहिंतो उप्पण्णे मोत्तूण पुणो तम्मि पजत्तेसु भुजगारं करेंतरासिं पक्खविय गेण्हिदत्तादो । तेसिं हवणा | 2१ || पुणो चउसंठाण-पंचसंहडणाणं | 2 | अवहिदवेदया थोवा । ० ३३१. २७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy