Book Title: Shatkhandagama Pustak 15
Author(s): Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text
________________
८२ )
परिशिष्ट
होदि। तम्हि बंधण-संघादं पविखत्ते इदरभागहारपमाणं होदि ? कथं तमेत्थ पलिच्छिदपयडिमेत्तभागं लहदि त्ति णव्वदे ? ण, तेत्तियमेत्त तेसिं संजोगेण तस्स माहप्प उप्पण्णत्तादो।
तेजइगसरीरं विसेसाहियं । कम्मइगं विसेसाहियं । पृ० ३१०.
एदाणि सुगमाणि पयडिविसेसावेक्खाणि । पुणो सूचिद तेसिं बंधण-संघादाणं छप्पयडीणं सग-सगट्टाणेसु कमेण विसेसाहियाणि होति । तेसि कारणं सुगमं । ६ ।। पुणो वि सूचिदछसंठाणाणि ओरालियांगोनंग-वज्जरिसहसंघडण-पंचवण्ण-दोगंध-पंचरस-अट्टफास-अगुरुगलहुगउवघाद-पग्घाद-दोविहायगदि-पत्तेयसरीर-थिराथिर-सुभासुभ-णिमिणणामाणि संखेज्जगुणाणि होदूण एदाणि कमेण विसेसाहियाणि होति । णवरि वण्ण-गंध-रस-फासभेदे अस्सियण भण्णमाणे वण्ण-गंध-रस-फासभागाणि अस्सियूण एगणचालीसभागस्स वा इगिदालीसभागस्स वा भागपडिबद्धगुणसे ढिदव्वाणि टुविय सग सगभेदेहिं भाग हिदे सग-सगपयडीणमुदयदवाणि पयडिविसेसेण विसेसाहियाणि होति, जहा तहा विभंजिदत्तादो।
पुणो एदाणि अप्पाबहुगपंतीए आणिज्जमाणाए उस्सासणामादो पढमफासमसंखेज्जगुणं । तत्तो उवरि सग-सगट्टाणे कमेण विसेसाहियाणि । तत्तो पढमवण्णं संखेज्जभागुत्तरं, (उवरिम- )पयडीयो पयडिविसे सेण विसेसाहियाओ। एवं रसं पि कमेण विसेसाहियं । तत्तो ओरालियसरीरं संखेज्जभागुत्तरं। पुणो तेजइगं विसेसाहियं । (कम्मइगं विसेसाहियं । ) तेसि बांधण-संघादछक्काणि विसेसाहियकमेण बोलिय तत्तो पढमगंध संखेज्जभागुत्तरं, इदरगंधं पयडिविसेसेण अहियं होदि त्ति वत्तव्यं । एत्थ सूचिदसव्वपयडीयो एगूण चालीसाओ । ३९ । ।
पुणो मणुसगदी असंखेज्जगुणा । पृ० ३१०.
कुदो ? अजोगिचरिमसमयसीसयस्स बावीसभागत्तादो। तं पि कुदो ? मणुसगदिआदिअट्ट पयडीओ एगेगभागं लहंति, जसगित्ती चोद्दसभागं लहंति त्ति । ते सव्वे पक्खवे मेलिदे बावीसं होदि, तेहिं भजिदगुणसे ढिदव्वत्तादो। पुणो एदेण सूचिदपंचिंदियजादि-तस-बादरपज्जत्त-सुभगादेज्ज-तित्थयराणमिदि सत्त पयडीओ कमेण विसेसाहियाओ होति । णवरि तित्थयरं मणुसगदीदो संखेज्जभागहीणं होदि । कुदो ? तेवीसभागत्तादो।
दाणंतराइयं संखेज्जगुणं । पृ० ३१०.
कुदो ? सव्वुक्कस्ससंचयस्स किंचूणकयपमाणत्तादो। तं चेदं । स ३२:२२ ।। को गुणगारो ? बे पंचभागेणब्भहियचत्तारि रूवाणि ।
७५२ लाभांतराइगं विसेसाहियं । भोगांतराइगं विसेसाहियं । परिभोगांतराइग विसेसाहियं । वीरियंतराइगं विसेसाहियं । पृ० ३१०.
कुदो ? पडिविसेसेण विसेसाहियत्तादो। ओहिणाणावरणं विसेसाहियं । पृ० ३१०.
कुदो ? खयोवसमविरहिदखीणकसायम्मि सव्वुक्कस्ससंचयं किंचूणमेत्तमुदिण्णत्तादो। तस्स दवणा । स ३२१२२।। केत्तियमेत्तेणहियं ? चउब्भागमेत्तेण ।।
७४२ । मणपज्जवणाणावरणं विसेसाहियं । पृ० ३९०
कुदो? ओधिणाणावरणगुणसे ढिदव्वं उदयावलियं पविस्समाणं जहाणिसेगगोउच्छपमाणं ४ मूलग्रन्थे ' तु असंखे० गुणो' इति पाठोऽस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488