Book Title: Shatkhandagama Pustak 15
Author(s): Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text
________________
संतकम्मपंजिया
( ८५
कुदो ? दंसणमोहणीयसव्वदव्वेण कदकरणिज्जचरिमगुणसेढिसीसगोउच्छगहणादो | स ३२१.६४ ।। | ७ ख १७३ ओ २८५५ । णिरयाउगमणंतगुणं पृ० ३११.
कुदो ? ओघम्मि उत्तकमेणप्पण्णउदयगोउच्छस्स समयपबद्धं संखज्जदिभागमेत्तस्स अघादिकम्मदव्वगहणादो। तं चेदं । स ३२ ।।
ओहिणाणावरणं संखेज्ज- । ८७ गुणं । पृ० ३११.
कुदो ? संपुण्णसगसमयपबद्धपमाणत्तादो । किमढें गुणसेढिगोउच्छा ण घेप्पदे ? ण, ओहिणाणावरणखओवसमजुत्तजीवेसु खओवसमगदीसुप्पज्जणाहिमुहेसु च उदयायं(उदयं)पविस्समाणसादिरेयगुणसेढिगोउच्छाए जहाणिसेगगोउच्छा चेव पविस्सदि, सेसगुणसे ढिगोउच्छा पुण सजादीए उवरि थिउक्कसंकमेण विभंजिय संकमंति त्ति ण गहिदा । कथं एस णियमो ? ण, एदस्स कम्मस्स खओवसमो परमाणोदयबहुत्तमणुभागोदयबहुत्तं च ण सहदि त्ति, सेसाणं कम्माणं खओवसम (मा)अणुभागबहुत्तं चेव ण सहति त्ति सहावगुणो चेवे त्ति आइरियोवएसादो। एवं समसंकममिदि किण्ण उत्तं? ण, एगगोउच्छसंकमणियमाए थिउक्कसंक्रमववएसादो । तं चेदं | स ३२|| | ७४/ ओहिदसणावरणं विसेसाहियं । प० ३११.
कुदो? एदस्त वि तिणिणियमे संते वि पयडिविसेसेण संखेज्जदिभागेणहियं जादत्तादो 18] । पुणो सूचिदपरघादं असंखेज्जगुणं । कुदो ? अणंताणुबंधिविसंजोयणगुणसेढिगहणादो। तेसिं दुप्पायरेण विभंजणेसुप्पण्णंकाणं एसा टुवणा | स ३२१२६४ | स ३२१२६४ ।। पुणो उस्सास-दुस्सराणि वि एवं चेव वत्तव्वं । णवरि पयडि- ७२७ ओ २८५, ७२९ ओ २८५ विसेसेण विसेसाहियाणि होति ।
वेगुव्यियसरीरमसंखेज्जगुणं । पृ० ३११. कुदो? पुव्वुत्ततिप्पयारगुणसेढि सीसयदव्वस्स पुव्वं व दुप्पायारेण विभंजिदस्स णिरएसुप्पज्जिय सरीरगहिदस्स तेवीस-पंचवीसमभागस्स त्ति भागत्तादो। तं चेदं| स ३२१२६४ । स ३२१२६४ । ।
|७२७ ओ २८५ ७२५३ओ२८५]
२
|
२२
|
२२
पुणो सूचिदतब्बंधण-संघादाणं पि एवं चेव विभंजणं। णवरि पयडिविसेसेण विसेसाहिया।
तेजइगं विसेसाहियं । पृ० ३११.
केत्तियमेत्तण? संखेज्जदिभागमेतेण । कुदो? विग्गहं करिय णिरएसुप्पण्णस्स तिविहगुण सेढिसीसयदव्वस्स वीस-बावीसभागस्स दुभागपमाणत्तादो तस्स दवणा । स ३२१२६४ ।।
७२०२ ओ २८५ | स ३२१२६४ ७२२२ ओ २८५ / कम्मइगं विसेसाहियं । पृ० ३११.
२२ कुदो ? पयडिविसेसेण । पुणो सूचिदतेसिं बंधण-संघादाणं चउण्णं पि एवं चेव वत्तव्वं । णवरि पयडिविसेसेण
For Private & Personal Use Only
२२
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488