Book Title: Shatkhandagama Pustak 15
Author(s): Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

View full book text
Previous | Next

Page 460
________________ २२ संतकम्मपंजिया ( ८७ चेव एरिसणियमो, ण सेसाणं । कथमेदं णव्वदे ? एदम्हादो चेवारिसादो। तेसि ढवणा । स ३२१२६४२। । वीरिपंतराइएण समाणं दिस्समाणस्सेदाणं कथं विसेसाहियत्तं ? ण, |७१० ओ२८५ | मोहभागत्तादो। ___ हस्स० विसेसाहिया। पृ० ३११. कुदो ? ओघम्मि उत्तकारणत्तादो । सुगममेदं । तस्स ट्ठवणा | स३२१२६४२ || सोगं विसेसाहियं । पृ० ३११. ७१० ओ२८५ २२ कुदो ? पयडिविसेसेण । रदीए विसेसाहियं । अरदीए विसेसाहियं । पृ० ३११. एदाणि पुव्विल्लसंकेतबलेण सुगमाणि होति । मणपज्जवणाणावरणं विसेसाहियं । पृ० ३११. कुदो ? पुवुत्तकमेण ओहिणाणावरणगुणसेढि सीसयदव्वस्स तिभागं पलिच्छिदत्तादो । तेसि ढवणा | स३२१२६४ ।। ७३ओ २८५ २२ सुदणाणावरणं विसेसाहियं । मदिणाणावरणं विसेसाहियं । पृ० ३११. एदाणि सुगमाणि । कुदो ? ओहिदसणावरणसीसयदव्वस्स दुभागं पुव्वुत्तकमेण पलिच्छदत्तादो। तं चेदं | स३२१२६४ || चक्खदंसण | ७२ओ८५ | विमेसाहियं । पृ० ३११. सुगममेदं । संजलणकसायं, अण्णदरं विसेसाहियं । पृ० ३११. कुदो ? विवक्खिदकसायस्स तिविहगुणसेढिसीसयदव्वं चउहि गुगिएणुप्पण्णरासिसमाणत्तादो। किंतु मोहणीयदव्वमिदि विसेसाहियं जादं । म णीचागोदं विसेसाहियं । पृ० ३११. ७८ ओ २८५ कुदो ? गोदुक्कस्सगुणसे ढिसीसयदव्वपमाण- | २२ तादो मोहदुभागत्तादो विसेसाहियं जादं | स ३२१२६४ ।। सादं । ७ओ २८५ | विसेसाहियं । पृ० ३११. | २२ कुदो? पयडिविसेसेण । असादं विसेसाहियं । पृ० ३११. पयडिविसेसेण, णिरयगदीए असादं बहुगं उदीरिदे त्ति वा । एवं गिरयगदीए उक्कास्सापाबहुगं गदं । ( पृ० ३११) पुणो तिरिक्खगदीए अप्पाबहुगपरूवणा सुगमा । णवरि सम्मामिच्छत्त-पयला-णिद्दापयलापयला-णिद्दाणिद्दा-थीणगिद्धिपयडीणं तिरिक्खसंजदासंजदसंजमासंजमगुणसेढी गेण्हिदव्वा । मिच्छत्ताणताणुबंधीणं दुविहसंजमगुणसेढी गहेयव्वं । केवलणाणावरण-केवलदसणावरण--अपच्चक्खाणावरण--पच्चक्खाणावरण--सम्मत्तस्स च दंसणमोहक्खवणगुणसेढीयो २२ * मूलग्रन्थ पाठस्त्वेवंविधोऽस्ति- मदिणाणावरण. विसे० । अचक्खु० विसे० । संजलणकसाय० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488