________________
संतकम्मपंजिया
( ४५
अप्पा बहुगं । तं जहा - सव्वत्थोवा णिद्दाए संखेज्जगुणवड्ढि उदीरया । पृ० १६५.
कुदो ? असादस्स बिट्ठाणियजवमज्झमज्झिमणिसेयादो हेट्ठा उवरि च गुणहाणीए असंखेज्जभागमेत्तणिसेयट्ठिदीसु द्विदणिदुदीरयजीवो तस्स सव्वद्वाणियजीवाणमसंखेज्जदिभागत्ता होदि । तत्थ जदि बिट्टाणियजवमज्झजीवपमाणं जाणिज्जदि । णवरि एत्थ ताव जवमज्झजीवपमाणं चेव ण जाणिज्जदि । पुणो तस्स असंखेज्जदिभागमेत्तजीत्रपमाणं सुतरामेव जाणिज्जदि । तं पुणो एत्थुद्दे से सादासादाणं तिष्णं जवमज्झाणं जीवणिसेयरचणं अप्पाबहुगसाहट्टं वत्तइस्सामा । तं जहा-
सव्वत्थोवा सादबंधगा । २७ ।। असादबंधगद्धा संखेज्जगुणा । २७४ । । पुणो एदासि दोन्ह अद्धाणं पक्खेवसंखेवेणेत्तियमेत्तेण । ३७५ । सण्णिपंचिदियपज्जत्तरासिमोवट्टिय अप्पप्पणी अद्धाहि गुणिय सरिसगुणगार-भागहाराणं अवणयणे कदे सादासादाण बंधरासीयो होंति । तेसिमेसा असाद । चउ
टुवणा =
=
ट्ठाण ४६५५
| ४६५५ जोवा संखेज्जगुणा ४। पुणो एदेसि दोण्हें पक्खेबसंखेवेणेत्तियमेत्तेर्ण ५ पुव्वा
दि- असाधगरासिमोवट्टिय अप्पप्पणी पक्खेवेहि गुणिदे बिट्ठाणजव मज्झ तिट्ठाणजवमज्झजीवा होंति । ते सिमेसा टूवणा | = मस्स असंखेज्ज- |४६५५५ ४६५५५ ! दिभागेण खंडेदूणेगखंडं पुह ट्ठविय बहुखंडाणि सरिसबेपुंजे = ४४ | | पुणो एदं तिट्ठाण - चउद्वाणजवमज्झजीवाणं पमाणं पलिदोव५६५ ४६५५५ । करिय अवणिदेयखंडं पढमपुंजे पक्खित्ते तिट्ठाणजवमज्झजीवपमाणं होदि । बिदियपुंजा ( जो ) वि च उट्ठाणजवमज्झजीवपमाणं होदि । तेसि दृवणा | ८६५५५९२ | ४६५५५९२
=
= ४४ ८ 1
पुणो एत्थ ताव बिट्ठाणियजवमज्झजीवाणं जवमज्झागारेण णिसेगरचणं भणिस्सामो । तं जहा - एदे सव्वे वि बिट्ठाणियजव मज्झजीवा जवमज्झमज्झिमणिसे पमाणेण कदे तिण्णिगुणहाणिमेत्ता जवमज्झमज्झिमणिसेया होंति त्ति तीहि गुणहाणीहि एदेसि जीवाणं भागे हिदे जव - मज्झमज्झिमजीवणिसेयपमाणं होइ । पुणो जवमज्झट्ठिमणाणागुणहाजिस लागाणमण्णोण्णब्भत्तरासिणा भागे हिदे जवमज्झजहण्णट्ठिदिपडिबद्धजीवपमाणं होइ । पुणो गुणहाणि विरलिय जवमज्झजहण्णट्ठिदिपडिबद्धजीवपमाणं समखंड करिय दिपणे रूवं पडि एगेगविसेसपमाणं पावदि । तत्थ पढमरूवद (ध) रिदं घेत्तूण पडिरासिदजवमज्झ जहणद्वाणजीवपमाणम्हि पक्खित्ते पिबद्धट्ठाणजीवपमाणं होदि । तं पि पडिरासिय बिदियरूवधरिदे पक्खित्ते तदियट्ठाणजीवमाणं होदि । एवमुप्पण्णुप्पण्णरासि पडिरासि करिय तदियादिरूवधरिदाणि पक्खित्रिय दव्वं जाव सयलरूवधरिदाणि णिट्ठिदाणिति । एवं कदे पढमगुणहाणि बोलाविय बिदिय गुणहाणिआदिणिसेगो त्ति रचणा जादा । पुणो तिस्से चेव अवद्विदविरलणाए बिदिय - गुहा पिढमणियमाणं समखंडं करिय दिण्णे रूवं पडि बिदियगुणहाणिपडिबद्ध पक्खेपमा पढमगुण (हाणि) पक्खेवपमाणादो दुगुणमेत्तं होदूण पावदि । तदो बिदियगुणहाणिपढमणिसेयं पडिसिय विरलणाए पढमरूवधरिदं पक्खित्ते बिदियगुणहाणिबिदियणिसेयपमाणं पावदि । तं पिपरासिय बिदियरूपधरिदे पक्खित्ते तदियणिसेयं होदि । एवमुप्पण्णुप्पण्णणिसेगे पडिरासिय तदियादिसव्वविरलणरूवधरिदपक्खेवरूवाणि जहाकमेण पक्खित्ते बिदियगुणहाणि बोलियूण तदियगुणहाणिपढमणिसेया त्ति सव्वाणिसेगाणं रचणा समुप्पण्णा भवदि । पुणो एदेणुवायेण उवरिमसव्वगुणहाणीणं णिसेयरचणा अव्वामोहेण कायव्वा जाव जवमज्झमज्झिमणिसेगं पत्ता त्ति |
पुणो जवमज्झादो उवरि णिसेगरचणे कीरमाणे दोगुणहाणीओ विरलिय जवमज्झमज्झिम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org