________________
परिशिष्ट
णिसेगस्स समखंडं करिय दिण्णे विरलणरूवं पडि जवमज्झउरिमपढमगुणहाणिपक्खेवं पावदि । पुणो जवमज्झमज्झिमणिसेगं पडिरासिय विरलणपढमरूवधरिदे अवणिदे तदणंतरउवरिमणिसेगो होइ । तं पि पडिरासिय विरलणबिदियरूवधरिदे अवणिदे तदियणिसेगो होइ । एवमुप्पण्णुप्पण्णरासिं पडिरासिय विरलणतदियादिरूवधरिदाणि अवणेदव्वाणि जाव विरलणाए अद्धं गदं ति । ताहे जवमज्झउवरिमपढमगुणहाणिपढमणिसेगो उप्पण्णो पुणो गुणहाणिमेत्तउव्वरिदविलणाए उपरि ट्ठिदिरूवाणि अच्छिय अणादेयविरलणरूवेसु दिण्णेसु सव्वविरलणाए जवमज्झपक्खेवस्स अद्धपमाणं पावदि।
पुणो बिदियगुणहाणिपढमणिसेयं पडिरासिय विरलणाए पढमरूवधरिदे अवणिदे बिदियगुणहाणिबिदियणिसेगो उप्पज्जेज । तं पि पडिरासिय विरलणबिदियरूवधरिदे ( अवणिदे। तदियणिसेगो होइ । एवमुप्पण्णुप्पण्ण रासि पडिरासिय तदियादिविरलणारूवधरिदाणि अवणेदव्वाणि जाव विरलणाए अद्धमेत्तं गदा त्ति । ताहे बिदियगुणहाणि बोलियूण तदियगुणहाणीए पढमणिसेगो उम्पज्जदि । एवं तदियगुणहाणिप्पहुडि जाव चरिमगुणहाणि त्ति उवरिमसव्वगुणहाणीणं णिसेगरचणा जाणिदूण कायव्वा । तदो तिढाणिय-चउढाणियजवमज्झाणं पि एदेण कमेण अप्पप्पणो पडिबद्धजीवरासिं णिरूंभिय णिसेगरचणा कायव्वा ।
सादस्स वि एवं चेव जवमज्झणिसेगपरूवणा कायव्वा । णवरि चउढाणिय-तिहाणियबिढाणियजवमज्झसरूवेण उवरुवरि परूवणा कायव्वा । जीवरासिविभंजणमेवं कायव्वं । तं जहा. सव्वत्थोवा सादस्स चउट्ठाणबंधया जीवा। १ ।। तिट्ठाणबंधया जीवा संखेज्ज संखेज्जगुणा । ४ ।। बिट्ठाणबंधया जीवा संखेज्जगुणा । १६ । । एदेसि तिण्हं पक्खेवाणं संखेवेण सादबंधगरासिमोवट्टिय लद्धमप्पप्पणो पक्खेवेहिं गुणिदे जहाकमेण चउट्ठाण-तिट्ठाण-बिट्ठाणबंध (य) जीवा होति । एदेसि तिण्हं पि जवमज्झजीवाणं जवमज्झागारेण णिसेगरचणं जहा असादस्स परूविदं तहा वत्तव्यं । पुणो पच्छा सादासादपडिबद्धछण्णं जवमज्झाणं संदिट्ठियादिरचणं सव्वं कालविहाणम्मि उत्तकमेण वत्तव्वं ।
पुणो एवमाणिदसादबिट्ठाणियजवमज्जीवरासिं पुष छविय असादबिट्ठाणिय जीवरासि तिण्णिगुणहाणीहिमोवट्टिदे जवमज्झमज्झिमजीवणिसेयपमाणं होदि । एदम्हादो हेट्ठा उवरि च गुणहाणीए असंखेज्जभागमेत्तजीवणिसेगाणमागमण8 गुणहाणीए असंखेज्जदिभागेण किंचूणेण जवमज्झमज्झिमजीवणिसेगं गुणिदे एत्थतणणिदुदीरयभुजगारप्पदराव टुदरासिपमाणं होदि । तस्सेसा संदिट्ठी। ४ ।। पुणो सव्वत्थोवा भुजगारुदीरणद्धा । २ ।। अवट्ठिद उदीरणद्धा
४६५५५३३॥ असंखेज्जगुणा । २७ । । अप्पदरुदीरणद्धा संखेज्जगुणात्ति । २७४ । । एदासि तिण्हमद्धाणं पक्खेवसंखेवेणेत्तिमेतेण । २७५ । । पुव्वाणिदरासिं भागं घेत्तूण अप्पप्पणो पक्खेहिंगुणिदे भुजगारवट्ठिदपदररासयो हवंति । तेसिमेसा ढवणा - ४ | २२ / % २७ ४| २ | = २७४४| २ ||
|४६५५५३२/२२५/४६५५५३०/२७५७६५५५३३| २७५/ पुणो भुजगाररासिं ठविय तस्स सव्वत्थोवाओ संखेज्जभागवड्ढिउदीरणवाराओ। संखेज्जभागवड्ढिउदीरणवारा (ओ) संखेज्जगुण (णा)ओ। ४ ।। एदेसिं पक्खेवसंखेवेण भागं घेत्तूण लद्धं दुप्पडिरासिं करिय अप्पप्पणो पक्खेवेहिं गुणिदे तत्वेगभागो संखेज्जभागवड्ढि उदीरया होति। तेणेदे उवरि उच्चमाणअप्पाबहुगपदेहितो थोवो त्ति सुभणिदं । तेसिं पमाणमेदं
- ४ । २२ ।। ४६५५५३२ २७५५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org