SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ७। संतकम्मपंजिया ( ४७ पुणो सव्वत्थोवा भुजगारबंधगद्धा। २ ।। अवट्ठिद० । २७ । । अप्पदर० | ४ || एदेसि तिण्हं पक्खेव-संखेवेणेत्तियमेत्तेण - तस्स पुह विदरासिस्स भागं घेत्तूण लद्धमप्पणो पक्खेवद्धाहि गुणिदे भुजगारादिरासयो होति ॥ २७५ तेसिमेसा ढवणा = १६ २२ | २७ १६ २०%२२४२६२२|| पुणो एत्थतणभुजगाररासि तप्पाओग्गं(ग्ग-)असंखेज्ज-४६५५२१२७५/०६५५२१२७५४६५५२१२७५/ रूवेहि खंडिदे बहुखंडाणि संखेज्जगुणवड्ढि उदीरया होति । कुदो ? मंदविसोहिणा जादत्तादो। तेसिं संदिट्ठी | = ५ १६२२० पुणो सेसेगखंड पि संखेज्जरूवेहि खंडिय तस्स बहुखंडाणि संखेज्जभागवडिढ- | ४६४५२१२७५६ उदीरया होति। सेसेगखंडं पि असंखेज्जभागवडिढउदीरया होति । कथमे थोवत्तं? ण, णिद्दोदएण सुहसरूवपरिणयजीवेहि सादबिढाणियजवमज्झट्टिदीयो बंधमाणेहिं परिणदपरिणामा जेण मंदविसोहीयो भणंति तेण कारणेग सादस्स तिढाण-चउढाणाणि णिद्दोदएण बज्झंति, तेसिं तिव्वविसोहीए बज्झमाणत्तादो। अदो चेव कारणादो संखेज्जगुणवढिपाओग्गउवरिममंदविसोहीहितो हेट्ठिमसुद्ध-सुद्धतरपरिणामणिबंधणाणं दो वड्ढीयो करेंतजीवाणं अदीव त्थोवत्तं जादं । कथमेदं णव्वदे ? अप्पाबहुगसाहणपरूवणादो अप्पाबहुगादो च। तेसिं दोण्हं पि संदिट्ठी | = १६ २ २ ४] = १६ २२ ।। ४६५५२१२७५९५ | ४४५५२१२७५९५ । एदमणेणावहारिय अग्पाबहुगं (ग) सुत्ता (व)यारो भणदि । तं जहा सव्वत्थोवा संखेज्जभागवड्ढिउदीरया। संखेज्जगुणवा (व)ड्ढिउदीरया असंखेज्जगुणा । पृ० १६५. सुगमं । अण्णत्थ सम्वत्थ वि संखेज्जभागवड्ढिउदीरएहितो संखेज्जगुणवड्ढिउदीरया संखेज्जगुणहीणा त्ति उत्तं । कथमेत्थ तेहितो असंखेज्जगुणा जादा ? ण, सुहसरूवणिद्दोदयसहगदबंधजोग्गविसोहिपरिणामेसु परिणमिय साद (दं) बंधमाणाणं गहणादो । ( पृ० १६५ ) पुणो उवरिमअसंखेज्जभागवड्ढि-अवत्तव्व-अवट्ठिदप्पदरादीणं उदीरणप्पाबहुगपदाणि सुगमाणि। पुणो मिच्छत्तस्स सव्वत्थोवा अवत्तव्वउदीरया। पृ० १६६. कुदो ? पलिदोवमस्स असंखेज्जदिभागपमाणत्तादो। तं कथं णव्वदे ? आवलि. असंखेज्जभागमेत्तअप्पणो उवक्कमणकालेहिं उववट्ठिद (ओवट्टिद)सासणसम्मादिट्ठि-सम्मामिच्छादिदि-असंजदसम्मादिट्ठि-संजदासजदरासीणं समूहस्स पमत्तसंजदरासीए संखेज्जदिभागहियस्स सह गहणादो। पुणो संखेज्जगुहाणिउदीरया असंखेज्जगुणा । पृ० १६६. ____ कुदो ? सण्णिपंचिंदियपज्जत्तापज्जत्ताणं सत्थाणेण ट्ठिदाणं संखेज्जगुणहाणि करेंताणं इह गहणादो। तं कधं? सण्णिपंचिंदियरासिं ठुविय । ४६५ । एदं भुजगारावट्ठिदप्पदरद्धाहि एत्तियमेत्ताहिं | २ | भागं घेत्तूण लद्धमप्पप्पणो अद्धाहि गुणिदे भुजगारादिरासियो होति । तेसिमेसा ट्रवणा | २७५ % २२% २७ २] = २७४२ ।। |४६५२७५४६५२७५/४६५२७५ | पुणो सत्थाणे सण्णिपंचिंदियपज्जत्तजीवाणं संखेज्जगुणहाणिखंडयवाराओ थोवाओ। १ ।। सांखेज्जभागहाणिखंडयवाराओ संखेज्जगुणाओ। ४ ।। असंखेज्जभागहाणिखंडयवाराओ संखेज्जJain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy