________________
४८ )
परिशिष्ट
गुणाओ त्ति । १६ । । एदासि तिन्हं बारसलागाणं पवखेव-संखेवेण पुव्वाणिदभुजगाररासि भाग घेत्तूण लद्धमप्पप्पणी सलागाहिं गुणिदे तिणि वि रासओ होंति । तेसिमेसा ट्ठवणा = २२ | = २२४ = २ २ २६| | पुणो एत्थ संखेज्जगुणहाणि खंडयघादं करें जीव (वा) | ४६५२७५२१ | ४६५२७५२१ । ४६५२७५२१ संखेज्जगुणहाणि उदीरयो (या) त्ति घेत्तव्त्रं । तेसि पमाण= २ २ १ | मेदं । पुणो पदरस्स संखेज्जदिभागमेत्त (त्ता) एस रासी पुव्वुत्तपलिदोवमस्स असं४६५२७५२१ | खेज्जदिभागमेत्तावत्तव्वुदीरगरासी दो असंखेज्जगुणा त्ति णत्थि संदेहो ।
पुणो संखेज्जभागहाणिउदीरया (अ) संखेज्जगुणा । पृ० १६६.
कुदो ? सत्थाणट्ठिदस कसाइयपज्जत्तापज्जत्तरासिम्मि संखेज्जभागहाणि कुणंतजीवाणं पहाणभावेण भुवगमादो । तं कथं ? भुजगारावद्विदप्पदरद्धाहिं स (सा) मण्णतसरासिं भागं घेत्तूण लद्धमप्पप्पणी अद्धाहि गुणिदे भुजगारादिरासयो होंति । पुणो सव्वत्थोवाओ संखेज्जभागहाणिखंडयसलागाओ । १ । । असंखेज्जभागहाणिखंडयघादसलागाओ संखेज्जगुणाओ ति । ४ ।। एदासि सलागाणं पक्खेव संखेवेण पुव्वाणिदभुजगाररासि भागं घेत्तूण लद्धमप्पप्पणी सलागाहि गुणसंखेज्जभागहाण असंखेज्जभागहाणि रासीओ होंति । तेसिमेसा ट्ठवणा = २२ | = २२४|| पुणो एत्थ पढमरासि (सी) संखेज्जभागहाणिउदी रंगरासिपमाणं होंति त्ति ४२७५५ ४२७५५ घेत्तव्वं । पुणो एसो रासी पुव्वत्तसण्णिपज्जत्तरासिस्स असंखेज्जभागमेत्तसंखेज्जगुणहाणि (णि) उदीगररासीदो असंखेज्जगुणो त्ति णत्थि एत्थ संदेहो । जदि एवं घेप्पदि तो णाणावरणादीनं पि एसत्थो किं ण परूविदो ? ण, तत्थ वि एसत्यो परूवेदव्वो ।
| ३
४३
( पृ० १६६ ) तदो उवरिमप्पा बहुगपदाणि जाणिय पुव्वं व वत्तव्वाणि ।
पुणो सम्मत्तस्स सव्वत्थोवा असंखेज्जगुणहाणिउदीरया । पृ० १६६. कुदो ? दंसणमोहक्खवय संखेज्जजीवगहणादो |
पुणो अवद्विदउदीरया असंखेज्जगुणा । पृ० १६६.
कुदो ? वेदगसम्मत्तस्स द्विदीदो समउत्तरं बद्धमिच्छत्तद्विदीए घादेणुप्पण्ण तद्विदीए वा धरिय द्विदजीवाणं सम्मत्ते पडिवण्णे अवट्ठिदउदीरया होंति । तदो तेण सरूवेण सम्मत्तं पडिवज्जमाणाणं असंखेज्जवियप्पाणं असंखेज्जपमाणाणं मज्झे ताव मिच्छत्तमवट्ठिदीए समाणसम्मत्तसम्मामिच्छत्तट्ठिदी हि सह सम्मत्तं पडिवज्जमाणजीवपमाणं ताव उच्चदे । तं जहा - अंतोमुहुतब्भंतरे जदि आवलियाए असंखेज्जदिभागं उवक्कमणकालं लब्भदि तो असंखे० आवलियमेत्तसम्माइट्ठिसंचयकालब्भंतरे किं लभामो त्ति तेरासिएणाणिदावलियाए असंखेज्जदिभागेण वेद सम्मादिट्ठिरासि खंडिदे तत्थेगखंडं मिच्छत्तं गच्छमाणजीवपमाणं होदि । ते च मिच्छत्तं गंतूणंतोमुहुत्तकालमुव्वेल्लणाए अप्पाओग्गा होदूण अच्छमाणे कहिं संखेज्जगुणहाणीए कहि संखेज्जभागहाणीए कहिं असंखेज्जभागहाणीए चट्ठिदिखंडयाणि अच्छिऊण सम्मत्ते पडिवण्णे तिविहहाणीए सम्मत्तस्स उदीरया होंति । पुणो सत्याणेण मिच्छाइट्ठिणा तिविहकम्माणं तिविहहाणीए ट्ठदिखंड घादिय सम्मत्ते पडिवण्णे अवट्ठिदउदीरया होंति ।
पुणो सम्मत्त सम्म मिच्छत्ताणं द्विदीहितो मिच्छत्तट्ठिदिं तिविहसरूवेण वड्ढियूण बंधिय ट्ठिदो संतो सम्मत्ते पडिवण्णे तिविहवड्ढिसरूवेण सम्मत्तस्सुदीरया होंति । एवं अंतोमुहुत्ते काले गदे उव्वेल्लणकिरियं पारभदि । पुणो पारभिय पलिदोवमस्स असंखेज्जदिभागेण कालेण पुव्विल्लघादिदसेसाणमंतोकोडाकोडिआदिट्ठिदीए उष्वेल्लिज्जति । तं जहा -- पलिदोवमद्धच्छेदणयस्स
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org