________________
संतकम्मपंजिया
( ४९
असंखेज्जदिभागमेत्तुव्वेल्लणट्ठिदिखंडएण अंतोमुहुत्तद्ध(ब्भ)हिएण ताव सम्मत्तमवट्ठिदिमेव अवट्ठिय अंतोमुहुत्तेण गुणिदे उव्वेल्लणकालो एत्तियो होज्ज ! अ२७|| ो एदं उव्वेलणखंडयपमाणं |छे | पल्लासंखेज्जदिभागमेत्तं उव्वेल्लणखंडयं| प। २७] इदि परूवयगंथेण सह विरुज्झदि । _I किंतु गंथंतराभिप्पायमिदि परूवेदव्वं । २ |
पुणो एदम्मि काले सम्मत्तादो मिच्छत्तमुवक्कमिय उज्वेल्लिज्जमाणजोवपमाणमाणिज्जते। तं जहा- अंतोमुत्तकाले जदि आवलियाए असंखेज्जदिभागमेत्तउवक्कमणकालो लब्भदि तो पुवुत्तुव्वेलणकालम्मि किं लभामो त्ति तेरासिएणाणिदे एत्तिंयमवक्कमणकालं होदि | अ || पुणो एदं तेरासिएणेगसमय उवक्कमंतपल्लासंखेज्जदिभागेण गुणिदे एत्तियं होदि | छे | प अ । एदमंतोकोडाकोडिमेत्तट्टिदिवियव्वे(प्पे)हिं भागे हिदे तत्थ लद्धमेत्तमेगेग-| २२२ळे २२ ट्रिदीए ट्रिदजीवा होति। ते चेत्तिया । प | छ।। पूणो एत्तिया चेव । र मिच्छत्तधुवट्टिदीए समाणसम्मत्तट्टिदीए द्विदजीवा|२२२।२२। होति । पुणो उव्वेलणकिरियमप..... ध अंतोमुत्तकालेण संचिदमिच्छाइटिजीवा एत्तिया होति । प ।२७। । पुणो एदेहिं जीवेहि असुण्णं होदूग द्विददिदिपमाणं उक्कस्सेण एत्थ संचिदजीव- २२२। पमाणमेत्तं होदि । एदमसा (म) ण्णसरूवं चेव। पुणो सरिसट्ठिदीए ह्रिदजीवा सामण्णा णाम । ते एत्थ णत्थि । पुणो दोसामण्णट्ठिदीए संते सेसा दुरूऊणमसामण्णा ट्ठिदी होदि । पुणो सामण्णट्ठिदीए एगेगुत्तरं कादूण वड्ढावियमसामण्णट्ठिदीयो एगेगहीणं करिय णेदव्वं जाव' सामण्णट्ठिदि (दी)तप्पाओग्गुक्कस्सपमाणं पत्ता त्ति। ते च केत्तिया ? धुवट्ठिदीए द्विदजीवसंखादो थोवमेत्ता होंति। तं कुदो णव्वदे ? ण, तत्तु (त्थु )व्वेल्लणट्ठिदजीवसंखादो एत्थतणजीवसंखाए त्थोवत्तादो पुणो तत्थतणट्ठिदिसंताणं बहुत्तुवलंभादो। तदो तत्यतगजीवसंखं अप्पाबहुगेण असंखेज्जरूवेण खंडिदमेत्तं होति । पुणो.. .... ण द्विदीए ट्ठिदजीवेण सादिरेयं करिय पुणो एदं पुव्वाणिदुवक्कमणकालेण आवलियाए असंखेज्जदिभागेण डिदेगखंडमेतं अवट्टिदउदीरया होति । तं चेदं। प ।छे २
| २२२/ २२
पुणो असंखेज्जभागवड्ढिउदीरया असंखेज्जगुणा । पृ० १६६.
कुदो? उच्चदे- धुवट्ठिदीदो हेट्टिमट्ठिदीसु टिदासेसजीवा मज्झे ?विय तेरासियमेवं कायव्वंपुव्वुत्तुव्वेल्लणकालेण जदि हेट्ठिमट्टिदीसु द्विदजीवपमाणं लब्भदि तो धुवट्टिदीए असखेज्जभागवड्ढि-संखेज्जभागवडिढ-खेज्जगुणवड्ढीणं विसयभूदधुवट्टिदीए जहण्णपरित्तासंखेज्जेण खंडिदेगखंडस्स उव्वेल्लणकालेण धुवट्ठिदीए अद्धस्स उव्वेल्लणकालेण पुणो धुवट्ठिदीए उव्वेल्लणकालेण च पुह पुह कि लभामो त्ति तेरासियं काऊण आणिदे सग-सगविसयरासयो आगच्छंति। तेसिं पमाणमेदाणि | प अ प अ | प |अछे | । पुणो एदाणि तप्पाओग्गुवक्कमणकालेण पलिदोवमस्स | २ख छ १६ २२२| छे | २२२॥ २२ असंखेज्जदिभागेण भागे हिदे सम्मत्तं पडिवज्जमाणतिविह
। २२ . । २२ वढिसरूवेण रासपो होति। णवरि संखेज्जगुणवड्ढि-संखेज्जभागवड्ढीणं एत्थ संखेज्जगुणं कायव्वं । तं किमळं ? ण, धुवट्ठिदीए अभंतरट्ठिदीयो ताओ धरिय धुवट्ठिदीए उवरिमट्ठिदिवियप्पाओ अवलंभि (बि)य एदेसि दोण्हं जोइज्जमाणे बहुविसयोवलंभादो, पुणो एत्थ असंखेज्जवड्ढिविसयजीवाणं गहणादो| प अ | १६२/
पुणो संखेज्जगुणवड्ढिउदीरया असंखेज्जगुणा । पृ० १६६.
www.jainelibrary.org
Jain Education International