SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया ( ४९ असंखेज्जदिभागमेत्तुव्वेल्लणट्ठिदिखंडएण अंतोमुहुत्तद्ध(ब्भ)हिएण ताव सम्मत्तमवट्ठिदिमेव अवट्ठिय अंतोमुहुत्तेण गुणिदे उव्वेल्लणकालो एत्तियो होज्ज ! अ२७|| ो एदं उव्वेलणखंडयपमाणं |छे | पल्लासंखेज्जदिभागमेत्तं उव्वेल्लणखंडयं| प। २७] इदि परूवयगंथेण सह विरुज्झदि । _I किंतु गंथंतराभिप्पायमिदि परूवेदव्वं । २ | पुणो एदम्मि काले सम्मत्तादो मिच्छत्तमुवक्कमिय उज्वेल्लिज्जमाणजोवपमाणमाणिज्जते। तं जहा- अंतोमुत्तकाले जदि आवलियाए असंखेज्जदिभागमेत्तउवक्कमणकालो लब्भदि तो पुवुत्तुव्वेलणकालम्मि किं लभामो त्ति तेरासिएणाणिदे एत्तिंयमवक्कमणकालं होदि | अ || पुणो एदं तेरासिएणेगसमय उवक्कमंतपल्लासंखेज्जदिभागेण गुणिदे एत्तियं होदि | छे | प अ । एदमंतोकोडाकोडिमेत्तट्टिदिवियव्वे(प्पे)हिं भागे हिदे तत्थ लद्धमेत्तमेगेग-| २२२ळे २२ ट्रिदीए ट्रिदजीवा होति। ते चेत्तिया । प | छ।। पूणो एत्तिया चेव । र मिच्छत्तधुवट्टिदीए समाणसम्मत्तट्टिदीए द्विदजीवा|२२२।२२। होति । पुणो उव्वेलणकिरियमप..... ध अंतोमुत्तकालेण संचिदमिच्छाइटिजीवा एत्तिया होति । प ।२७। । पुणो एदेहिं जीवेहि असुण्णं होदूग द्विददिदिपमाणं उक्कस्सेण एत्थ संचिदजीव- २२२। पमाणमेत्तं होदि । एदमसा (म) ण्णसरूवं चेव। पुणो सरिसट्ठिदीए ह्रिदजीवा सामण्णा णाम । ते एत्थ णत्थि । पुणो दोसामण्णट्ठिदीए संते सेसा दुरूऊणमसामण्णा ट्ठिदी होदि । पुणो सामण्णट्ठिदीए एगेगुत्तरं कादूण वड्ढावियमसामण्णट्ठिदीयो एगेगहीणं करिय णेदव्वं जाव' सामण्णट्ठिदि (दी)तप्पाओग्गुक्कस्सपमाणं पत्ता त्ति। ते च केत्तिया ? धुवट्ठिदीए द्विदजीवसंखादो थोवमेत्ता होंति। तं कुदो णव्वदे ? ण, तत्तु (त्थु )व्वेल्लणट्ठिदजीवसंखादो एत्थतणजीवसंखाए त्थोवत्तादो पुणो तत्थतणट्ठिदिसंताणं बहुत्तुवलंभादो। तदो तत्यतगजीवसंखं अप्पाबहुगेण असंखेज्जरूवेण खंडिदमेत्तं होति । पुणो.. .... ण द्विदीए ट्ठिदजीवेण सादिरेयं करिय पुणो एदं पुव्वाणिदुवक्कमणकालेण आवलियाए असंखेज्जदिभागेण डिदेगखंडमेतं अवट्टिदउदीरया होति । तं चेदं। प ।छे २ | २२२/ २२ पुणो असंखेज्जभागवड्ढिउदीरया असंखेज्जगुणा । पृ० १६६. कुदो? उच्चदे- धुवट्ठिदीदो हेट्टिमट्ठिदीसु टिदासेसजीवा मज्झे ?विय तेरासियमेवं कायव्वंपुव्वुत्तुव्वेल्लणकालेण जदि हेट्ठिमट्टिदीसु द्विदजीवपमाणं लब्भदि तो धुवट्टिदीए असखेज्जभागवड्ढि-संखेज्जभागवडिढ-खेज्जगुणवड्ढीणं विसयभूदधुवट्टिदीए जहण्णपरित्तासंखेज्जेण खंडिदेगखंडस्स उव्वेल्लणकालेण धुवट्ठिदीए अद्धस्स उव्वेल्लणकालेण पुणो धुवट्ठिदीए उव्वेल्लणकालेण च पुह पुह कि लभामो त्ति तेरासियं काऊण आणिदे सग-सगविसयरासयो आगच्छंति। तेसिं पमाणमेदाणि | प अ प अ | प |अछे | । पुणो एदाणि तप्पाओग्गुवक्कमणकालेण पलिदोवमस्स | २ख छ १६ २२२| छे | २२२॥ २२ असंखेज्जदिभागेण भागे हिदे सम्मत्तं पडिवज्जमाणतिविह । २२ . । २२ वढिसरूवेण रासपो होति। णवरि संखेज्जगुणवड्ढि-संखेज्जभागवड्ढीणं एत्थ संखेज्जगुणं कायव्वं । तं किमळं ? ण, धुवट्ठिदीए अभंतरट्ठिदीयो ताओ धरिय धुवट्ठिदीए उवरिमट्ठिदिवियप्पाओ अवलंभि (बि)य एदेसि दोण्हं जोइज्जमाणे बहुविसयोवलंभादो, पुणो एत्थ असंखेज्जवड्ढिविसयजीवाणं गहणादो| प अ | १६२/ पुणो संखेज्जगुणवड्ढिउदीरया असंखेज्जगुणा । पृ० १६६. www.jainelibrary.org Jain Education International
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy