SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ४४) परिशिष्ट भावादो, णिदीरणाए संभवे संते तत्थ हदसमुप्पत्तियकिरियपडिसेहाणुवलंभादो च । पुणो दिदिबंधं बंधदि । पृ० १६५. त्ति उत्ते तिव्वसंकिलेसणिबंधणभुजगारप्पदरावट्टिददिदिबंधं मोत्तण सेसपरिणामणिबंधणभुजगारप्पदरावट्ठिदसरूवदिदि संतस्स तिविहसरूववढिणिबंधणं णिदुदीरणाए संभवदि त्ति उत्तं होदि। तं कुदो णव्वदे? ण, तेसि णिबंधणमंदसंकिलेसाणं णिदुदीरणाए संभवोवलंभादो। पुणो बज्झमाणट्ठिदिपमाणपरूवणठं वड्ढीणं संभवविहाणपरूवणठं च उत्तरगंथमाह-- पुणो असादस्स चउट्ठाणियजवमज्झादो संखेज्जगुणहीणो त्ति । पृ० १६५. एदस्सत्यो उच्चदे- असादस्स चउट्ठाणजवमज्झमज्झिमजीवणि सेयट्टिदद्विदीदो संखेज्जगुणहीणं होदूण ट्ठिदअसादबिट्ठाणियजवमज्झणिबंधणट्ठिदिबंधाणि बंधदि त्ति उत्तं होदि । णवरि एदेण वयणेण असादबिट्ठाणियजवमज्झमज्झिमणिसेयादो हेट्ठा गुणहाणीए अांखेज्जभागमेत्तमोसरियूण ट्ठिदअसादट्ठिदिसंतादो समाणट्ठिदिबंधट्ठिदजीवणिसेयप्पहुडि जाव जवमज्झादो उवरि वि गुणहाणीए असंखेज्जभागमेत्ताणं असादबिट्ठाणजवमज्झट्ठिदीणं बझंतरिदो असंखेज्जभागवड्ढि-संखेज्जभागवड्ढिणिबंधणाणं उरिमट्ठिदीयो बंधति । तत्तो उवरिमट्ठिदीयो बंधतो असंखेज्जभागवड्ढिबंधणट्ठिदीयो बंधति, ण संखेज्जभागवड्ढिणिबंधणट्ठिदीयो बंधदि । कुदो ? तत्तो उवरिमट्ठिदिबंधणिबंधणपरिणामविवेगसहायसुहसरूवणिद्दोदयम्मि ण संभवंति । तत्तो उवरिमट्ठिदिबंधाणि असादस्स णत्थि त्ति णवदे। एत्थ चोदगो भणदि- असादचउट्ठाणजवमज्झादो हेट्ठिमट्ठाणाणि सागरोवमसदपुधत्तमेत्ताणि । पुणो तस्स तिट्ठाणजवमज्झस्स हेटुवरिमट्ठाणाणि कमेण सागरोवमपुधत्तं २ चेव । एवं बिट्ठाणियाणं पि। एवं संते एदेसि समूहं पि सागरोवमसदपुधत्तं चेव होदि । होतो वि धुवट्टिदीए संखेज्जभागमेत्ताणि होति । पुणो ताणि धुवट्ठिदिम्मि संजोइहे सादिरेयं होदि ताणि चेवावणिदे कथं संखेज्जगुणहीणं होदि त्ति? ण, असादच उट्ठाणजवमज्झादो हेट्ठिमट्ठाणाणि वि इच्छाणिद्देसेण संखेज्जसागरोवमसदपुधत्तमेत्ताणि त्ति गंयकत्ताराभिप्पायेण गहिदत्तादो। पूणो अंतोकोडाकोडीए हेटादो त्ति । पृ० १६५. एदमेव संबंधेयव्वं-- सादं बंधतो तप्पाओग्गुक्कस्संतोकोडाकोडीए हेट्ठदो चेव दिदिबंधं बंधदि, ण उवरिममिदि। पुणो बंधंतो सादस्स तिहाणिय-चउढाणियं ण बंधदि त्ति । पृ० १६५. एदस्सत्थो-- णिहस्सुदीरणाए विवेगविरहिदाए तिव्वविसोही ण संभवदि त्ति एदेण असादस्स धुवट्टिदिसंतादो हेट्ठिमाणि जाणि सादस्स बिठ्ठाणियाणं द्विदीयो ताणि ण बंधदि त्ति एदं पि सूचिदं । कधमेदं णव्वदे ? जिद्दोदएण संतस्स हेट्ठिमट्ठिदिबंधकारणविसोहीए (ओ)मिच्छाइट्ठिस्स ण होति त्ति । पुणो सादस्स दुढाणिया ण (-णि) बज्झदि । पृ० १६५ः एदस्सत्थो उच्चदे-- सादस्स बिट्ठाणियजवमज्झाणि मज्झिमविसोहिणिबंधणतिविहवढिसरूवेण बज्झदि त्ति उत्तं होदि । पुणो एवं णिहाढिदिउदीरणवड्ढि अप्पाबहुगस्स सहाणं (साहणं)भणिदापृ०१६५. एवं सुगमं । कथमसादस्स ट्ठिदिबंधे असंखेज्जभागवड्ढि संखेज्जभागवड्ढीए बिट्टाणियजवमझंब्भंतरे चेव सादस्स ट्ठिदिबंधे तिविहसरूववड्ढीए सगबिट्टाणियजवमज्झभंतरे चेव होदि त्ति परूवणादो। For Private & Personal use only Jain Education International www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy