SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया ( ४३ गेण्णियव्वं । कथमेदं णव्वदे ? एदम्हादो चेवप्पाबहुगवयणादो णव्वदे। पुणो एवं द्विदहदसमुप्पत्तियजीवेसु तसेसुप्पण्णणेसु संखेज्जगुणवड्ढि करेंतत्थ जीवा एत्थ होंति त्ति गेण्हियव्वं । तस्ससंदिट ! = ४२७७ || [४३७ पुणो संखेज्जभागवड्ढिउदीरया संखेज्जगुणा (मू०असंखेज्जगुणा)।पृ० १६४. कुदो? संखेज्जभागवड्ढिविसयहदसमुप्पत्तियकालम्मि ट्ठिदिपुब्विल्लकमेण बहुधा एइंदियादो अविण?तससंसकारादो पुव्वं व णिस्सरिय तसेसुप्पज्जमाणरासी संखेज्जभागवड्ढि करेंति त्ति गेण्हिदव्वमिदि उत्तं होदि । तं चेत्तियं । ३ = || पुणो उवग्मितिण्णिपदाणि | ३ । सुगमाणि । अहवा ट्ठिदिखंडयं दुविहपयारं लच्छियण द्विदतसजीवे एइंदिएसुप्पण्णे मोत्तूण सेसे एइंदिएसु संखेज्जभागहाणी णत्थि त्ति अभिप्पायेण सत्थाणेण सण्णीसु संखेज्जगुणहाणिउदीरयाणं संखेज्जभागहाणिउदीरयाण पमाणं एवं वत्तव्वं । तं जहा- तत्थ सण्णिपंचिंदियपज्जत्तजीवा पहाणा त्ति कट्ट तं रासि छविय अवट्ठिदिसंतादो हेट्ठिमट्ठिदिबंधंतसादासादबंधगजीवा (वि) संखमवणिय पुणो भुजगारवट्ठिदप्पदरद्धाणाणं पक्खेवाणं संखेवेहि भजिय भुजगारपक्खेवेण गुणिय पुणो वट्टमाणसमए जीवेहि संकिलेसक्खएण संखेज्जगुणवढिपरिणामपरिणदा ते थोवा, तत्तो संखेज्जभावढि उदीरणणिबंधणपरिणामपरिणदा संखेज्जगुणा, तत्तो असंखेज्जभागवड्ढि उदीरणणिबंधणपरिणामपरिणदा ते संखेज्जगुणा होंति। तेहिं पक्खेवसंखेवेहिं भजिय तेहिं चेव पक्खेवेहि गणिदे सग-सगरासयो आगच्छति । पुणो तत्थ संखेज्जगुणवढि-संखेज्जभागवढि उदीरयाणं दुप्पडरासिं पुह पुह ठुविय जहण्णुक्कस्सुक्कीरणद्धाविसेसभंतरुवक्कमणकालेण भजिदे दोण्हं हाणिउदीस्या होति । तेसिं ट्ठवणा । = २२ । २ २ ४ । पुणो संखेज्जगुणवड्ढिखेज्जभागवड्ढिउदीरया । एत्तो उव-|४६५२२५२१३७/४६५२७५२१३७ | रि पूर्व व वत्तव्वं । अहवा एत्थतणसखेज्जगुणवड्ढी संखज्जभावड्ढी च घेत्तव्वाओ। उवरिपदाणि पुव्वं व वत्तव्वाणि अहवा वाराणि धरिय आणेदवाओ। तं जहा- पुव्वाणिदभुजगाररासिं ठविय पुणो गोवा संखेज्जगणवढि उदीरणवाराओ, संखेज्जभागवडिढउदीरणाओ संखेज्जगणाओ, असंखेज्जभागवडिढउदीरणवाराओ संखेज्जगणाओ इदि । एदेहिं पक्खेव-संखेवेहि भजिय सगसगपक्खेवेहिं गुणिय पुणो संखज्जगुणहाणि-संखेज्जभागहाणि उदीरया सग-सगवड्ढि उदीरएहिं अणुसरिसाओ होति त्ति कारणं । एदेसि ट्ठवणा एत्तिया । = २ २ । = २ २ ४ । एत्तो उवरिमपदाणं किरिया पुव्वं व जाणिय वत्तव्वं । ४६५२७५२१ | ४६५२७५२१ ! पुणो णिद्दाए वेदगो टिदिघादं ण करेदि। ( पृ० १६५ ) त्ति उत्ते एत्थ ट्ठिदिघादं णाम संखेज्जभागहाणीए णिबंधणट्टिदीणं संखेज्जगुणहाणीए णिबंधणदिदीणं च घादो द्विदिघादो णाम । ताणि णिद्दोदए णत्थि ति उत्तं होदि। किमळं ते तत्थ णस्थि ? पुवुत्तदुविहपयारखंडयधादणिबंधणतिव्वविसोहीणं णिहोदयेण संभवंति त्ति । पुणो एदं खवगुवसमसेडीए णिहाए उदए णत्थि ति भणंताभिप्पाएण उत्तं, अण्णहा जहण्णाणुभागउदीरणासामित्तेण विरोहप्पसंगादो। पुणो असंखेज्जभागहाणिणिबंधणट्ठिदिखंडयघादो अस्थि त्ति (तं ? ) कुदो णव्वदे? हद__ समुप्पत्तियं करेंतट्ठिदएइंदिएसु पलिदोवमस्स असंखेज्जदिभागमेत्तकालेसु णिद्दुदीरणाए पडिसेहाanelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy