Book Title: Shatkhandagama Pustak 15
Author(s): Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

View full book text
Previous | Next

Page 428
________________ संतकम्मपंजिया असंखेज्जभागवड्ढिउदीरया असंखेज्जगुणा । पृ० १६९. एत्थ वि कारणं पुव्वं व वत्तव्वं | ०४४ || पुणो उवरिमपदाणि सुगमाणि । पुणो णग्गोद (ह) परिमंड- |४६८५११०२७७ | लसरीरसंठ्ठाणस्स सव्वत्थोवा (अ) संखेज्जगुणहाणिउदीरया। पृ० १६९. सुगममेदं। अवत्तव्वउदीरया असंखेज्जगुणा । पृ० १६९. कुदो ? सण्णिपंचिदियपज्जत्तकम्मभूमियजीवाणं असण्णिपंचिंदियजीवाणं अण्णसंढाणट्ठियाणं एइंदिय-विगलिंदियाणं णग्गोदपरिमंडलसंट्ठाणेसु सण्णि-असण्णीसुप्पण्णाणं पढमसमए गहगहणादो । तं चेसा | = ४६५३२४१०७७७५२७७ | । एत्थ सण्णिजीवा चेव पह (हा) णा, असण्णिपंचिदिएसु हुंड-___ _सट्टाणा चेव बहुवा होंति त्ति गुरूवदेसादो। संखेज्जभागवड्ढि उदीरया संखेज्जगुणा । पृ० १६९. णणग्गोदपरिमंडल संट्ठाणउदयसंजुदअसण्णीहितो तदुदयसंजुदसण्णी संखेज्जगुणा । कुदो ? तत्थ सण्णीसुप्पण्णंतोमुहुत्तकालब्भंतरे असण्णी बहुवारं संखेज्जगुणवड्डि करिय सई संखेज्जभागवढि करेंति । एदेण कमेण संखेज्जभागवड्ढी वि संखेवारं लब्भत्ति त्ति । असण्णीसु वि संखेज्जभागवड्ढी लब्भंति । ते वि तत्थ पक्खित्तमेत्ता होंति । ते चेसा | ४ संखेज्जगुणवड्ढिउदीरया संखेज्जगुणा । पृ० १६९. ४६५३२४१०७७७५२२७७ कुदो ? पुबुत्तकारणत्तादो | = ४४ ।। | ४६५३२४१०७७७५२७७ ०२ संखेज्जगुणहाणिउदीरया संखेज्जगुणा । पृ० १६९. कुदो ? संखेज्जगुणवड्डिवारेहितो संखेज्जगुणहाणिवारा संखेज्जगुणा त्ति । अहवा सत्थाणेण संखेज्जगुणवड्ढि करेंतजीवा टुविय पुणो जहण्णुक्कस्सुक्कीरणद्धाविसेसब्भंतरुवक्कमणकालेण गुणिदमेत्तत्तादो बा ४४४ | ४६५३२४१०७७७१२७७ संखेज्जभागहाणिउदीरया संखेज्जगुणा । पृ० १६९. सुगममेदं । कुदो ? पुव्वं परूविदकमत्तादो। पुणो असंखेज्जभागवड्ढिउदीरया संखेज्जगुणा । पृ० १६९. कुदो ? सण्णीसुप्पण्णंतोमुहुत्तकालब्भंतरे असण्णीसु संखेज्जवारं असंखेज्जभागवड्ढि करिय सइं संखेज्जभागहाणि करेंति त्ति । उवरिम-दो-पा(प) दाणि सुगमाणि । पुणो णिरयगदि-देवगदिपाओग्गाणुपुवीणं सव्वत्थोवा संखेज्जगुणवड्ढिउदोरया । पृ० १७०. कुदो ? सण्णिपंचिंदियएण संखेज्जगुणट्ठिदि बंधि तेसु दोसु वि गदीसु दोविग्गहेणुप्पण्णाणं बिदियसमए होंति त्ति । तेसि संदिट्ठी | - २२२ = ० २२ प २७५२१२७७|४६५८११०५२७५२१२७७ २ For Private &mercemeindse-only Jain Education International -ww.jainelibrary.org

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488