Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 3
________________ [ अ. पा. १ सू. १-५ [२०] इत्येकारेण, चकारस्य -- मिचोइस्यात्' [ १४५ ] इत्यकारेण; 'खितीच एकाघोऽमः' [२२] इतीकारेण 'एचोऽव्ययवायावू' [ 31१1७१ ] इत्येकारेण 'यस्याध्वादिरादेच्' [ १।३।१६ ] हल्यैकारेण, सकारस्य 'किन सप' [ २६०] इवीकारेण 'यमेवादिकः ' [ १७२ ] इति यकारेण, मकारस्य --~~'हृव्यभ्यप्रशानः [ ११३१५० ] इत्यकारेश; 'हलो यभि यनो वा' [ ११।१३२ ] इति यकारेण; 'नमो' [ ] इति नकारेण 'स्त्राम् सः पदान्ते' [ १११११२३ ] इतेि ङकारेण शकारस्य - 'जवि जश्' [ ६।६ । ३३६ ] इति जकारे 'शो भोकाः प्रत्यये' ! ११२१७३ ] इति चकारेय, प्रकारस्य याघोभोभगो [ १११।१५३] इत्यकारेण 'मतोऽद्धच्युः ' [ १५७ ] इति दकारेण; 'बलादेरित्र पुणादे:' [ ४२११३४ इति वकारेण 'अपि शु' [३६] इति नकारेण 'बशोभ पोकाचः प्रत्यये' [ १२७६ ] इति ककारभकाराभ्याम्, टकारस्य – 'प्फलिभजन ट्फ ह्लादिदक्षिणसिकृतस्यातोऽन्तलो' [ ११५३ ] इति हकारेण, वकारस्य 'छय्यम्यमशानः' [ १३/१५० ] इति छुकारेण, यकारस्य - 'ममोऽचि वोऽसन्' [1111०५] इति मकारण 'नो जन्यपदान्ते] [11१1१०३] इति जकारेण; 'खय् खयः शरि वा' [ १११ ११४] इति खकारेण, रेफस्य 'जरि जरः स्वे वा' [ १ । १ । १३३] इति फारेण, 'खर' [७] ति खकारच कामम् 'सम् सवः शरि वा' [१४] इशिका, लकारस्थ--'पष्ठकाः स्थानेऽन्तेऽकः [11818 ] ईयकारेण 'हो यमि यमो वा' [ १ १ १३२] इति हकारेच; 'सिद्धस्यधातो:' [ i ] इति की१५२] इति रेफेण; 'जलो जस् [१] इति जकारण; 'शल्यनुस्वारः [ १ ] कारण [ च मध्यः ] । सात्मेत् ॥ १ । १ । १ ॥ वण समुदायो वा यो पेन इक्षा सहोपादीयते स आत्मनः प्रभृत्यः तस्मादिती व्यवस्थितानां संशः भवति । आगना सह 'आमनश्चेत्यर्थः । अण्, अक्, इक्, सुप्", ऊर् लिङ्, तणू ! सात्मेति “आत्मार्थम् । झोति संशिनिर्देशार्थम् । आ इत् – पदिति अन्ययीभावो मयादार्थः । R शाकटायनव्याकरणम् उता स्वः ||२॥ उकारेण इता सहोपायमानो वर्णः स्वस्य वर्गस्य संज्ञा भवति, आत्मना सह । 'श्री श्ररूबी:' [१११।३३७] तरति । तच्छादन । दच्छेते । भवाञ्छेते । 'टौ ष्ट्' [१११॥१३७] कधीक फटकारेण । भवाण्डीनः । गाण्डौको ! 'कुपोम् [२४६६६] कः करोति । कः खनति । कः पन्चति । कः फलति । चकृत्याश्रयणे - 'रुहः पः [४।१।१६६ ] इत्यादावपि यादिति वचनम् । तेयान् ||११|३|| तारेच छता सहोपायमानो व या स्तावना एवासीदितः | 'तो' [१७] श्रवणोऽस्मि । यत्र । देवादसन्ति । हृतादिषु उच्चारणेषु वृत्तिषु दतको वर्णस्येति न वर्णस्य दनुपातमात्रस्य प्राप्ते विन * चावच्छिन्नो यावन्नाव उपाच यति १. नति सका ०२०। ३. आमचे ५. थंम् | अन्यथा स्वयं संस्गात् न संशिधराश्च । इते - न० कण्वनति म० । ८. निभिद्दा भिनः । समान० । भन्देवा तादः । सामान्याश्रयणा : भाग्यो ॥ ११४॥ भाव्यो विधेयः । अमकरानुबन्धो इयान् इयत्तावच्छ्रितएव भावाव उपात्तस्तावन्नात्र एवासौ वेदितव्यः । भिक्षुः । ऋतौ अभिः । उक्तिः अगिति किन् ? अगुम् | अम् श्रननुनासिको वारणाव भाग्येऽनुनासिकयुदासः । भव्योऽगिति वचनात् सर्वत्र भाये तकारोवार शुरु | 'उता स्वः' [12] इत्यादिन्ययानुवादः । अयोगी ||२१|||ह शास्त्रे उपविश्यमानो वर्णः समुदाय वा लौकिकशब्दप्रयेोगेन दृश्यते, इत्संशेो भवति । अतएव चाल प्रयोगाभावः सिद्धा । उपदेश कार्यार्थः । एभि - पचते । स्पर्धि - पतिं । अइउणू, इक्-अं, इक्, उकू । 'त्रिभिदा — भिन्नः । टु – पयुः । ज्– कृत्रिमम् । परम कुलीन इति खियेऽपि कृदन्ते मलवचनादिदोषा । इम देशाः - 'सानेतेल' [१११११] इत्येवमादयः | 3 ० । ४. सु०॥ ६ संज्ञा म० १७ करो

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 487