Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
शाकटायनव्याकरणम् [भ. १ पा. सु. १०४-११५ प्रत्यये ।।११०७|| पवते वर्तमानस्प हल: थानेऽन्द्धनाशिकादौ प्रत्यये परे स्थानितः स्वोऽनुनासिक आदेशो गित्यं भवति । बाङ्मयम् । गुलिमाभम् । चाम् । पदान्त इति किम् ? यहः । यत्नः । नित्यार्थं वचनम् ।
• रोस्योः । १४२११०८|| गम बन्गाने रंपो राकारे च ईकारानुबन्धे पर यः पूर्वस्तस्य स्थाने स्वोऽनुनासिक आदेशो भवति । न पाहि । कॉस्मान् । नाच्छादयति' । पुस्कोकिलः । संस्कर्ता । ईदिदुपादानादिह न भवति । परम । पटुस्तरसि ।
म्नां जय्यपदान्ते ॥१।११०६॥ मकारनवाराणापपराले वर्तमानानां जति पर निमित्तस्य स्थोऽनुनासिक आदेशो भवति । नस्प-न्ता। गातुम् । नस्य-सिता 1 पाङ्गितुम् । न्नामिति किम् ? पञ्चूर्ति । पम्पूर्ति । व्यङ्क्तः । व्यकशामिति वारस्यानुनासिकरयाधिकारादसत्त्वाद् भवति । बहुवचनं क्लिभेदेन नकारस्य विध्यत्तरयाधनाथा । विनम्नः । संरम्भः । लपति इति उचितम् । 'घरन्ति ! असस्वादसुनासिफाचास्य न भवति । ज्योति किम् ? गम्यते । हन्यो । अपदान्त इति किम् ? भवान्परमः । स्वोनुनासिव इति उभयं निमित्तस्वानुनाशिकमर्थम् ।
शल्यनुस्वारः ॥ १।१।११८३ कारनकाराणामपदान्ले वर्तमानानां स्थाने शलि परेऽनुस्वार आदेशो भवति । मस्य-ति । गस्यने । गस्य-दंशाः । सुदीश कुलानि । धरित । शासि । गुस्लाहि फुलानि । बहुवचनमेषां विध्यन्तरमाधनार्थम् । हणम् । सीपि । शिष्टि । पिण्डि । इत्यासत्वेन जर लाभावादमुस्वाराभायः । 'नमीजादरेव [ ४।२५८ ] इत्येवगा रानवेनासत्यम् । अादात इति किम् ? भवाञ्छान्तः । भवान्हेतुः । वालीति नि ? गन्यते । हन्यते।
मम्मो हलि ती॥११११११॥ पदान्त इति वर्तते, मम्ग्रहणान्नमागगस्म परान्ते वर्तमानस्य च मकारस्य स्थाने हलि गरे ती निमित्तस्वोऽनुनाशिकोऽनुवारश्च पर्यायण भवतः । चा मान्यते, नाम्यते । दन्द्रम्यते, दंद्रम्यते' । यव्यम्यते, संयम्यते । “वहल्लिहों गौः, वहलिहो गः । 'अभंग्लिहो यायुः, अलिको टायु ! माय-टाइरोषि
म नरसि । संम्यता, संयन्ता । 'छम्यग्यशा'" [१३३११५. ] इति लाक्षणिकस्यान भवति । स्व इति धिम् ? रंरभ्यते । शंशम्प । त्वं रमसि । त्वं शान्तः । त्वं साधुः । पदान्त इति किम् ? रम्यते, गम्यते । गणनपदन्तार्थम् । प्रहणानुभवार्थम् । अन्यथा एनन्तरोग्नुस्वार एव स्यात् ।
हि व्यम्नि ॥११११२।। पदानो वर्तमानरच मकारस्य स्थाने लव य म न इत्येतद्वापर हकारे परे लवयमनानां स्वोज्नुनासिबोऽनुस्वार पवेश नवतः । किलें लापते, कि लादयते । किये हयते, कि हयते । किये ह्यः, कि ह्यः । किम् हमालयति, कि मलयसि । किन् ह नुपे, कि ह न । ज्यानोति किम् ? कि हकारः ।
सनाट् ॥९।११११३।। भित्यस्य राजतः विषयात, उस रपये परेनुस्वाराभायः निपात्यते । राम्राट् । सम्राड् । पञ्चमः शान्तिः ( नाधः )। ताम्राग्यम सार्वभौमन्ते।
खय खयश्शरिया ॥२॥१११४ा एकाला इति निवृत्तम्, खयः स्थान पर पर समादेशो गति या। सोते, तच शेते । पाण्डे, पट्पण्डं । मरा: बस: । स्पोरं, क्षीरम् । अपहर::, असाः । खय इति किम् ? भवान् साधुः । शरोति किम् ? बाक् चरसि । सम इत्येतावान् प्रत्याहार उत्तरार्थः ।
शरोऽनु रे ।।१।१९५||रपरस्प खयः स्५ने अनु मदन्यत्प्राप्नोति तस्मिन्यते पश्चात् द्वे रूप भवतो वा । त्वंधखनशि, त्वं खनसि । रुपच्छादयति, करछायमति । वाश्चरति, कश्चरति । काटुनारः, कष्ट
।
१. भवान् छादयति-क०, म । २. -प्तस्यो, के, म । ३. शलभायात् फ०, म । ४. यव्यम्यते क०, म० १ ५. हरिलहो ,म० १ ६. भैल्लिदो १० म. । ७. न इति क०, म । ८. बादते क०म० । १. पदपण्डे क०, मक।

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 487