Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
अ. १ पा. १ शू. १०१-१०६] अमोघवृत्तिस हितम
चादरचोऽनाङः ॥२॥२॥१०॥ चादिरसत्त्वयाची 1 आजितो योऽच् तस्यानि परें तनिमित्तं यत् प्राप्नोति तन्त्र भवति । अ अपेहि। इ इन्द्रं न पश्य । उ उत्तिष्ठ । आ एवं न मन्यसे । आ एवं किल तत् । चादेरिति किम् ? चकाराम । हे भागछ भागपछ । अब प्रति किम् ? स्व चाहप । अय इसि धादेरित्यस्य विशेषत विशेषणमित्यमापस्य ग्रहण नाजन्तस्य । अनाइ इति किम् ? ईपदुष्णम् ओष्णम् । आ इहि एहि । आ उदकान्तात् ओदकान्तात् प्रियं पान्यमनुग्रजेत् । आ आफैमः आर्येभ्योऽस्य यशो गतं शाकटायनस्य ।
ईपदर्थ किया गे मर्यादाऽमिविधी व यः ।
एतमासं सितं विद्यावाश्यस्मरणयोरहित् ।। * ? । ".. 11: च परे :मास तेस्त दिनमित्तकात सिधादिह न भवति । जानू अस्म रुजति ।
ओतः ॥११११०२॥ वादेरोकारान्दारम शब्दरूपस्याधि परे यत् प्राप्नोति तन्न भवति । अहो इदम् । उताहो एवम् । अथो अस्मै 1 अहो आगच्छ । नो इन्द्रियम् । पारिति किम् ? मीश्वरः । अगोगाः समपद्यत इति गोजयत् । भिक्षोऽत्र । भिक्षो इति चारपूर्वः 1 दिरोऽभवनमोऽकरोदित्यादी लादपिकत्वाच्च न भवति । महो इत्यादयोऽखा निपाता इति पुग्योगः ।
सौ वेती ॥१।१२२०३३ मुनिमित्त को य ओकारस्तस्म इसिशये पर मत् प्राप्नोति सन्न भवति था । पटो इति, परविति । साधो इति, साविति । साविति किम् ? पवित्याह । अहो इति । इताविति किम् ? पटोऽष । साधोत्र।
ऊंचोञः ॥११११०४॥ इनित्यारय पतिशब्दे गरे, गित्यय योगदिनुमारियः आदेशो भयति था, घराब्दावन्यप्राप्नोति तच्च भवति था। एवं अप्वं भवति । ॐ इति । उ इति । यिति । इसमिति किम् ? कि उ उत्तिष्ट । इह ज अञ् इन्भारप्रदलेपः, तेनोजो विशेषणादिह न भवति । अह उ-अहो इति । उ ऊ इति चायन्तरत्वेऽगिति परोऽनि प्रमुज्यतेचादेशवचनम् 1 अकारः पूर्वाचार्यानुबन्धः ।
मयोऽचि चोऽसन् ।।२।१।१०५॥ मय इति प्रत्याहार: 1 मय उत्तरस्य तबस्यानेऽचि परे वकारादेशो भवति वा, स चासन्न भूतवत् । वास्ते, छड्कु आरतं । किम्यायपनग, किमु आवपनम् । किम्वुष्णम्, किमु उध्यम् । ततस्य गतम्,---रादु अस्य मतम् । जन्यस्य रुजति, जनु अस्य रुजति । विम्विति, किम इति । निगु इति, कि विशि। म्य इति किम् ? स्वर उ उपैति । अन्तर् उ उपैति । अचीति किम् ? इतावर स्यात् । अराध्यात् द्वित्वग्नुबारानुनाशिकभावश्च :
हलोऽनुनासिकेऽनुनासिकः स्वः ।।१।१।१०६॥ पदान्ते वर्तमानस्य हलः स्थानेऽनुनारिके परे स्थानिनः स्योऽनुनासिवा अदेशो भवक्षि बा । मुखनाशिवाय चन, अनुनासिकः । वाइमधुरा, बाग्मथुरा । पप्णयाः, घड्नयाः सङ्ग्रहादयः । तन्नयनम्, तद् नयनम् । ककुम्नग्डलम्, ककुछ मण्डलम् । हलं मात्रम्, हल मात्रम् । सविति--स्पङ्” इति,त्या' इति । विश्व लिग इति, विश्वलिड् इति । त, इति तद् इति । असमित्येव वर्तते, तेन त्वाल इत्यादौ 'हस्वान्डमः पदाम् [१३१११२३] इति हिरवं न भवति । ऊडीयति त्यद् जयरातत्यादी "मवस्थितविभाषाविज्ञानाज्जास्याश्रयणाः, न दोप: । हल इति किम् ? दभि मधुरम् । अनुनातिक इति किम् ? गुरुवारमाणम् । स्व इति किम् : स्वगःयति । अन्तमधुरम् । पदान्त इति किम् ? यशः, मत्नः ।
१. हे भा आग- म० । २. अचीति किम्, कम | ३. उमा जानू क० म०। ५. अाहे. के०, म०। ५. -नि-क०, म०। ६. -मित्त। क०, म | ७ ऊ इति क., म. म. कृदयास्ते, कृा भास्ते । रु. सुखसहित नासिफा-क०, म0 1 10. as इति क०, म०। ११. स्याएँ इति-कर, म | १२. श्यलिएँ, इति । वलिद, इति कम०। १३.यो , इत्यादी का०म०11 -स्थिते विभा-२०म० ।

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 487