Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 18
________________ अ. 1 पा. गू. २५-१२] अगोधपतिसहिराम अपोढः । ज्यादिनित किम ? प्रेतः । प्रोतः । एप्वः प्रेक्ष्य राति, ध्यंणित ET: A यानि आ ईम:-रुपः प्रेयः इत्येव नवति, मोमछि परः' [111८६ ] इति । येन नामाप्ते यो विधिरारभ्यते स तस्प बाधको भयतीति । तपा-दिव्येश्योति वाच्यते नोनाङि परः । स्वरस्वैर्यक्षौहिण्याम् ॥११८५|| रधर स्वैरिन् अददौहिणी इत्येतेप्यषणस्य परेणापा सहितस्य ऐनादेशो भवति । स्वस्य ईरः स्वरः । घड-स्व ईरोऽति स्पैरमास्यताम् । स्वयमोरीति स्वरः अन् । स्वयमीरितुं शीलमस्येति स्थरी । अक्षाणःगहोऽस्यामस्तोलि असोहिणी रोना । भोमाङि परः ।।१।१८६:। अवर्णस्म स्थाने आँशब्दे आडादेशे च परे गरेणाचा सहितस्य परोऽजाऐशी गवति । हेग दीपियादः । तयोकारः । कोमित्ययोचत् । आडि-अम-श्यास् अश्यार । अद्य-पदयात् अदत् ि । सट्या-अश्यति खट्यात् । आ-इहि एहि । उप-एहि उपेहि । परा-एहि परेहि । आ-ऊढा ओठा। अय-ओढा अपरेटः । सदा-ओढा खट्वोढा । 'शफन्भुः, कफन्तुः, मुला, सौगन्तः इति हामन्दवादग: गुपोदरादिपु द्रष्टयाः ।। एवेऽनियोगे।।१८७३ अस्मि स्थान एवदाब्दे परे परेणाचा सलिस्म परोऽनादेशो भवति । ऐचोपवादः। अनियोगे-- न घेता दादो दियोगे विपयेऽत्रधारणे वर्तते । नियोगः-इदमेव कर्तव्यमिति । इहेब दृश्यते। अद्येव तिष्ठति । तत्त्यायामानमेतत् । नियोगे इति किम् ? हव भव माझ्ध गाः। अव त्वं सिष्टेति । नियुज्यते इति नियोगोऽयम् । नियोगोऽवधारणम् । तदभायेऽयं विधिः । वेव भौक्ष्यसे । अनबपलप्तावयमेवकार इत्ले के। वौष्ठौती समासे ||१ || अवर्णस्य मोष्ठदादे ओतुश च परे परेणाचा सहितस्य परोऽजादेशो वा भवति, तो पश्चिमित्तनिमित्तिनामेका समासे भवतः । बिम्बोष्ठी । बिम्बोष्टी। बटनोष्ठी । वटजौष्ठी । स्थूलोसुः । स्थूलौनुः । रामास इति मिाम् ? राणपुत्रौप्यं पश्य । देवदत्तौतु विजम्झिन पश्य । आर्तृतीयाया ऋते शब्द।। तृतीयास्तरम्बन्धिनोऽवर्णस्य स्थाने अलशने पर परेणाचा सहितस्य आरादेशो भवति । अरोऽपवादः । ती चेनिमितानिमित्तिनायकत्र समासे भवतः । सुखातः । पुःखातः । 'नल्यारपसर्गस्य' [ 10 ] पति पुनरावनताद् हस्वो न बाध्यते । मुखतः । दुःख ऋतः । तृतीयाया इति किम् ? परमतः । प्रत इति किम् ? सुखेतः । दुःखेतः । समास इति किम् ? सुखेनतः । सुःोनसः । शार्णयसनकम्बखयत्सतरस्थर्ण ॥२६॥ प्रसपा ऋण वसन कम्बल वत्सतर इत्येतेपामयस्य स्थाने प्राणशब्दे परे परेशाचा सहिनस्वारादेशो भवति । अरोऽपवादः । प्रगतमृणं-मार्णम् । यशानामुण-दशाणम् । यश यानि यस्याः पा-शनिदी । यशार्गों जनपदः । शापनयनाय ऋणणार्णम् । वरानमेव ऋणं-यसमार्णम् । एम, भ्वलार्गम् । अत्रातरार्णम् । हलस्वो न वाप्यते इति-प्रागमित्यादि मयति । ऋत्यारुपसर्गस्य॥राह|| उपसर्गस्य पदवर्ग तस्य स्थाने बहकारादौ पाती पर परेणाचा सहितस्मारादेशो भवति । सपियारः । ज्यानोति । प्राध्नाति । उमार्छति । प्राति । प्रातीति किम् ? अपेतः । दपेतः । उपरार्गस्यति किम् ? मोति । यह प्रस्नोति । प्रगतः ऋच्छकोऽस्मात् प्रच्छयो देशः । प्र-अप दतम् प्रर्षभं यनम् । प्र-ऋश्यं यनम् प्रश्य वनम् । आरिति वर्तमाने पुनराग्रहणं परगप्पारं लस्वो वाधते इति ज्ञापनार्थम्, तेन पूर्वत्र हस्वो भवत्येव । सुपि वा ॥ २२ जनरार्गस्य यद्रावण तम्य स्थान सुपि-सुबन्तावय-कारादी धरती परे । परेणाचा न हितस्यारादेशो वा मदति । पक्षे सथाप्राप्तम् । उपार्प भी पनि । उपऋषभीवति । उपपभीर्यति । उपा १. अपीछः । उपोट क०, म० । २. ऐजि दीक० म० । ३. कर्मकण्नुः क. म०। ५. न्या. ख्यान-क० म । ५. -तौ तु विज० 1 ६. तः । उत्तमतः । क० म० । ७. सुखितः । दुःखितः क० म० | ८. अवयव प्रणम् ० म० । ६. श्रेष्टार्थस्वरभेदयुपवराहपुरलकर्णरन्धेप कपभः, फ० म०ट।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 487