Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 16
________________ श्र. १ पा. १ सू. ६४-७६ ] अमोघवृत्तिसहितम् किम् ? पाटलिपुत्रा साम | सद्व । खवः । दधि । दधि मधुं । मधु विराम इति किम् विकरोति । मधु करोति । अदिनाङ्गादिरिति किम् ? मुनी साधू । अमू । अनी । किमु । दति विष्णोः सम्बोधनम् । प्लान यसोश्चेत्यं वगवल्य पर न चादिः । अपिति किम् ? कह चर्जशः ||१|१|६६ ॥ [विरामे वर्तमानस्य जश: स्थाने तथागतम्रादेशो भवति वा । त्रिष्टुप् । त्रिष्टुन् । बाक् । वाग् । पट् पद्द् । तत् । तद् जदा इति किम् ? कर्तत्वम् 1 विद्वान् । विरान इति किम् ? वागद्र । न | ११ | ६ | ७० || कर्ध्वं यद् वदयते तद्विरामे वर्तमानस्य न भवतीत्यधिकृतं वेदितम्यन् आपापरमः । ते आः । भवान् लुनाति । अग्निः अय । एङादीनामत्युपले विज्ञानाहि रामेऽयावभावसिद्धी वचनं मन्दानुग्रहार्थम् | 'तदः पादपूरणे' [ १२१७१ ] दांत च प्राप्नोति । पत्रोऽन्ययवायाव् ॥ १|११७१ ॥ नः स्थानेऽचि परे अन् भाइ भाय् इत्येते क्रमेणादेशा भवन्ति । नयनम् लवचम् । रायो । नावो । एम इति किम् ? त्वमत्र । किमत्र । अनीति किम् ? गोकुलम् । नौकुलम् । अनीति स्थान्युपषो विज्ञायते । नादेशो न सत्सप्तमीति व्यवहितस्य न भवति । नान्यः । वादिकः ||११|२|| एनः स्थाने या परो य इगादिष्टः तस्याचि परे यज्ञेादेशी गति आवागन्छ । आगगा३ अग्निभूपा जगगाम्बा पटाम्बायत्रागच्छ । अगम्या पाम्यानुमान एवकारो दीर्घशवनार्थः, अन्यथा हे 'पूर्वैऽपवादा अनन्तारविधीन्याधन्ते नोरान्' इति ह्रस्वस्यैव वाचः स्यात् । अदिति रिम् अतिरि अप । अतित अन शनिरोहते । तिते । इक इति मम् ? लानम् म्लानम् । एच इति किम् ? गच्छतु देवदत्ताम्वा इइति अस्वापत्यं स्त्री, तस्य हम्मे इति । अचीति किम् ? अगमास्वा अग्निभूताम्चा ६ गच्छ आगच्छतु ।' अस्ये ||१|१|७३ ॥ इकः स्थानेऽस्वेऽचि परे तदासन्नो यजादेशो भवति । दीर्घापवादः || मध्यय । पिवर्थः । लाकृतिः "काय दोयताम् । साध्वृत्तश्च इस्लाह इक इति किम् ? पचति । पटति । अचीति किम् ? कवि करोति । भधु करोति । अस्व इति किम् ? वधीदम् मधूष्ट्रः । इको यभिधानमित्येके । दधियव । मधुत्रत्र | रोगि तिरियड भूवादयः तैमानिक इति पञ्चमो द्रष्टव्यः तनेयःः परो पन् भवति । वापदे || १ | १२७४ || इक: स्थानेऽस्येऽसि' परे देशो वा भवति न चेत्ताविंगचावैय पदे भवलः । नदि एपा नयेपा । दधि अदध्यत्र । मधु अब मध्य । अति एति । अस्येति । स्वस्यापि ह्रस्वः पर्जन्यवरलप्रवृत्तेः स्वविधानसामर्थ्याच्यान्यत्कार्यं न भवति । अरद इति किम् ? नद्यौ । बध्यौ । नछुकम् । ध्वाननम् । अन्य चलदित्यत्र स्वदेशगृतिगणानाययत्वाद्यम्, अत गुनयाचर । एवानुभाविपादित्यत्र च 'पदममाया वा' । [२२०२] इत्यपि भवति साध्वाधर । गचोति किम् ? नदी बहारो रगते । अस्य इति किम् ? कुमारोप | I ऋत्यकः || १/१/७५ || अकः स्थाने ऋतिका चापि परे हवी वा भवति । खवः । खट्दर्यः । महऋषिः । महर्षिः धूलि ऋतु धूल्यः । वधु ऋणं वषम् । कः कश्यः । स्कृति-कन्य लुकारः । कन्यकारः । कन्यकाय उन्मत्तका । कन्यत इत्याह । इत्याह । ऋदयो रेकदिज्ञानादुतीति कारोऽपि ते । ऋतोति किन् ? दण्डाग्रम् । तकारः कि कल्या ऋकारः । अक इति किम् ? वृक्षावृम्यः । अनिगर्थं स्वा वचनम् । वाकः स्याने तिचाच परे परेणाचा राहितस्य पत्ष्टकरणं द्विरेफतुरीयं वाऽध्यर्धाङ्गमानं तंबूतटर の SAJ ऋश्रोस्सा: || १ | २|७६ ॥ उ ऋवर्णस्य ऋर् इत्यच् समुदायो व्यञ्जनसमुदायो वर्णान्तरं का १५ म० । १. श्रश्च लुइयवयवस्य नादिः - ० म० । २ तस्य स्थानेऽचि क० म० । ३. गच्छ क०, ४. दुस्वः । अची--क०म०१ ५. दध्यतका क०म०१६ नेऽचि पक० भ० च वक्र० न० ७. वाध्वानु – क० म० लुकारे - क० स० 18

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 487