Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
१६
ना
शाकटायनन्याकरणम् [.. पा. 1 सू. १३-१०० कारोयदि । उपतृकारी यति । उपत्कारीयति । वर्षलवर्ण मोरेकस्वप्रतिशमात्-वारे प भवति । ऋतोति सतकारलादिह नित्यमेव भवति । उपकारोक्ति--जगारीमति ।
तथाऽनियोध्येय ॥१॥१६शा उपसर्गस्य यदयण तस्य त्याने इन गतो एधि वृद्धी इत्येताम्मामन्यस्मिन्ने शादी धाती परे परेणाचा सहितस्य एकादेशो भवति । तथा-सुन्धातों का। ऐचोऽपवादः । प्रेलयति । प्रेषगति । सोमालि। प्रो । यी--उपेमगिशि । उपैलालीमारिन । उपोदनीयति । गोरगीमति । मणिपीति यिम् ! पति । यो । पीयान् ? उपायते । प्लायते । तपारण सुधातो विकल्पार्थम् ।
पदान्तेऽत्येउः ॥१।राहा पदान्ते य एट् तल्याकारे परे परणाचा सहितस्य एडादेशो भयति । अयवारपवादः । तेऽम । टोऽन्त । पदान्त इति किम् ? नयनम् । सबनम् । अतीति किम् ? तरिह । यनिह । तकारः किम् ? तबाहुः । पटवाहुः । एङ् इति किम् ? दम्पत्र । मध्वत्र । रिपेण शामिकः । वृक्षे अपचे इति पूर्यपरसोरचा; स्वाईनवस्यात् स्थानियमावोवार अह्वच सुछिति व्यपदेशा: प्रवर्तन्ते इति णट्पदसंशा भवन्ति, अतः शाजादेशस्वान्तादिवावो नोच्यते ।
गोरोद्वा ॥१।१६५|| सान इति निदत्तम् । गोशब्दस्य यः पयास एक तत्त्य अकारे परे ओकरादेशो वा भवति । चो अनम् । गवानम् । गोऽग्रम् । गोरिति किम् ? द्योत्रम् । एड इति किम् ? चित्रावयम् । हे चित्रगोऽनमित्मत्र गरेब्दस्य लाक्षणिकत्वान्न भवति । अतोति किम् ? गङ्गितम् । गवाननम् । ओरोढवनं प्रकृतिभावार्थम् ।
अवोऽच्यनक्षे ॥२॥१६६|| गोशस्वल्य पदान्त वर्तमानस्बैंडः च परे अव इत्ययमादेशो भवति वा न बेसोक्षशब्दस्यः । ग्यानम् । गोऽयम् । गोअमम् । पर्यश्वरः । गीश्वरः । पदान्ते इति किम् ? गयि । एक इति किम् ? चित्रग्वनम् । खनवा इति कि । गोरक्षन् । गो अक्षम् ।
इन्द्र ।।१।१६७१ गोशध्वस्म पक्षात मानल्या. इन्द्रभावाच परे अब इत्ययभादशी नित्यं भवति । गवेन्द्रः । गवेन्द्रवत्त: । नित्यानं वचनम् ।
वातायनेऽते ॥१३६८॥ गोशटरस्य पदान्त वर्तमानस्यैक: अक्षरादेचि परे यातायने वाच्य अव इत्ययमादेशों निक भवति 1 गवःमः । यातायनमित्यर्थः । वातासन इति किम् ? पोधाम् । गोअक्षम् ।
न प्लुतस्थानिती || १९१६६|| प्युनस्वःन्तिावचि परे यत् प्राप्नेशि तक भांत । देवदताईभवाचसि । जिनदता । इदमान्य । तुलया ३ आगच्छ । सुमङ्गला ३ इदमानय । अनिलाविति किम् ? सुश्लोवेति । सुमङ्गलेति । इग्नो इरि, वायू इति उत्तरेण प्रतितकः । अचीति किम् ? देवदत्तामा 1 ई च.क्रवगस्य [ अष्टः०६।१।१३०] इत्यप्व भावः यत जलरगुपस्थितार्य:": महा ६।११३०] । तत्र निनुहि इयग् । चितुहीदम् । इति पर्व एव तुत: शाEिTAT विभापया यक्लबमः महः ८:२:९२ । इलि 'पिफस्पनर शिखम् ।
गितः ।।११।१००|| गाबन्धल्याचि परे निमित्तं गत् प्रान्त तक भवति : भुनी एन । साधू । गो गन । काटे गन । माले ए । पाके में । अनु अग। अभी अन । पचते अन । गजेथे अप। पचारहे जायाम् । गित्कारणात् नित्याय नपात्य भाव्यमित्येतावस्य वारमाास्येत । अत्रीति क्रिम् !! त्व ई तबे | प्रत्यासत्तेस्तनिमित्त प्रतिपादिह न भवति तव ई आसान सवे आज्ञात । पदान्त इत्येव, ममुया, अगुयोः । यु इति । अस्ने इति । त्ये इति। में इति । गत चादित्वं वाइभ्युपगन्तव्यम् । रोगविभागादिहानिसा मिति नास्ति ।
1. अकारेऽपि क० म०। २. श्वाती नु वा क. २०। ६. दादाग्निकः, क. म. । ५. पूर्वपरयोः, क० भ० । ५. साज---*०म० ६. -सोजक्ष क. मः । ७. विनम्वर्थः, क. म. 1 ८. सुमन लाम्बा ३ इदमानय, क. म । ६. इयुत्तरेण क०म० । १०. तार्थः स्थितः, क० म०। ११. पिकल्पनेव क० म ।

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 487