Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 17
________________ M शाकायनाच्याकरणम् [भ. १ पा, . सू. ७७-१५ या 'रकारेकाममाय जाति करिब चा मात्रदिशा नवति बा। पितृ अपभः । पिसमभः । तृति-रिवार: । दिपारः । यत्य प्रति पिल्लता इत्याह । वर्णवर्णयोरेवत्वं विज्ञानाल्-तृलादेदो मानिदर्शनाइलरकम् । दीर्घस्ने परमोत्तरे लाभः । महोत्वं चफार इत्ययमपि दुतरेमादि लुत: । उरिति किन् ? सुन्छति । मध्यनकाय । did किन ? पित्र: । लाकृतिः । चकारों येहास्यानुकरगाः । साच यक्षिकार: ‘पदान्तेश्ये: [१1१18 इति यावत् । दीर्घः ।।११।७७॥ अकः स्थानेऽचि परे परणाचा रहितत्य तदारसन्नो नि: दीर्घादेशी भवति । दण्डात्रम् । सागलः । दीपम् । नदोहः । मभूदकम् । वधूदरम् । मितृपभः । पितृ कारः। पित्त राकम् । तकारानपेक्षया अन इत्यधिकारी इत्यावृत्त्या करणादम्पनर लवर्णस्य दीर्घा नास्तीति लबर्ग प्रकार एव दीर्घः । प्रेजुः, गोपुः, इत्यालादेही बोधः। एडयो लाटुंज्ये : अया ति रिम् ? पागश्र । अचीति . किम् ? दधिशीतम् । शस्यक् ।।१।१।७८|| अकः शसि नितीचा बहुवचनेऽपि परे परेगाघा सहितस्म पथारू मग्दीई आदेश: नति । शालाः गदग । माला गरा । नमः । मेनूः । नदी: । बयुः । मारहा । इसीति नि ? जाः । पध्यः । अनानि । अगि पर इत्या मछिनमः भवतः । नन्तः पुंसः ।।११।७E !! : पुल्लिम्बन्धिनि शचि परे परेणाचा सहिनस्य यथासंगममन्दीर्घा नारद आदेशो शयति । वृक्षान् । पक्षान् । मुनोन् । साधून । पितृत् । भातन् । चञ्चाः । रम्भाः । पट्टिकाः । एरफुटी: । उपान् पुष्पान् परमेत्पत्र सञ्चास्यः सतीत्व नोज्झन्लोति न भवति । इलुन्यण: ११८०: हमारय रेफ्स्य च लुचि पूर्वल्यागो दो! मासि । लजम् । मूढम् । पुनासनौ । मालसा रभते । अग्नी रथेन । 'पटू रामः ! अजर्धाः । अपास्याः । ठुग्रहण किम् ? सहितम् । सततन् । लुनौति विन् ? दभि टोलते ! । भने । •i का 1 आगर - हास्यां विशेषणादिङ्ग न भवति- एक ददाति त बरोति । लुनः स्थानिवद्वात्य परलं कोलुनी मन्निति बहुत्रीहिना वा लुग्निगित्तमुच्यते । सहिबहोऽस्यौः ।।१।११८१॥"रहे हेत्वर्णस्य लुच्योकार आदेनो भवति । सोडा। सोहुन् । बौद्धः । वोटुम् । 'अयो । अस्थैति किन ? जहः । औजित् । तन्मध्यातितस्तद्ग्रहणन गृह्यते । 'सिबूसहोऽऽसो.' [ ५।२।२३०। ] इत्सत गारनिश्चयः । अस्मयभिकार: 'तयानिध्ये' [ ||१३ ] यावत् । . इन्येडर ॥ २|| अल्य साचः इति वर्तते । यावर्गस्य स्थाने कि परे परेणाना तहिास्य यथार एन एंड अर, इत्येत अशा भवन्ति । दीपवादः । देवेन्द्रः । मालेयम् । खट्वोढा । गन्धोदकम् । मालोचकम् । मासो : महदिः । परमदिः । तबकारः । स्वकारेण । तयत्यारेण । तबल्तक । स्वस्तक इत्याह । विमात्रादिकयोरगि स्थाचिन भाव्यालादीविकाराद्वा विमात्र एव भवति । अस्येति विम् ? धीदम् । मदकन् । दयन्ताम् । एनीति कि । 'एडानम् । एजूच्यच ॥१।१८३|| अवर्णस्य सान एचिकचि च परे परेणाचा सहिलस्य क्रमगरसन्न ऐज.. वशी भवन्ति । तयंपा। खट्बैषा । रावेन्द्रो । त्यौदनः । सवादनः । तव पगवः । खट्त्रोपगरः । ऊचि-धौनः । धोतवान् । लोः । पौः । ऊध्येयाः । प्रस्योहोदयू है पंप्ये ||१।१।८४|| प्राब्दस्य यदवर्ग तस्य स्थान गढ-उहि ऊह-एप-एज्य इत्येतेषु परेणाचा सहितस्यासन ऐजादेशो भवति । एमापवादः । नोट: । प्रौदिः । प्रोह: । दः । प्रेप्यः । प्रत्येति किम् ? 1. मार्करम्मदमाना-क, म. २. उमाप्रमादेशो-क०म० । ३. प्रतिज्ञानात्-क०म० । ५. इहोस्यं चकार क०, म०। ५. उत का, म । ६. दीधी न सन्ताति, क०, म । ७. अयोई-फ, मः । ८. पवाच्छि-2010 | ६. मा अन्ता रमते, क०, मः। १०. एप करोति । स शाति, क०म० | ११. सहिवहोर-क०, म० | १३. अयोदुम्, क०, म । १३. उजादेशे क०, म ।

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 487