Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
-
-
--
-
-
-
--
-
-
-
-
T
शादायगध्याकरणम्
आ. पा. १ सू. ६१-६८ देवदत्तनसनिभिः 1. Tringal | FRE शोटिंगम् । सांसयिणम् । सामाशि | स्यात्यक्षि । प्रत्ययः प्रत्याशित सापले वचनम् ।
तिड: पात्रम् ||२९| 6 - तारक मित्तस्य विपणं प्रयुज्यमानमत्रयुज्यमानं पातेन तिङन्तेन प्रयुज्यमानेनाप्रमुग्यमानेन मा सह याययं भवति । घमो मो रक्षतु । धर्मा नो रक्षतु । साधुवा रक्षतु । रामधुनों रक्षतु । शालोनां औदनं ददाति' । 'कुरुम्चनाम गच्छति । "लुनीहि सक्तूंश्च पिच । देवदत्तेन वो दालव्यम् । देवदत्तेन नो दातव्यम् । साकाङ्क्षत्वेऽपि तिइन्तभेदे वाक्पभेदार्थ धचनम् । गोदनं पच, सच भविष्यति । ग शव भविष्यति । मग भबिस्वति । दान लव गालि । मम भविष्यति । अधिकारमाहा-पतावप्रयोगः । बाययप्रदेशा:--'पदाद्वाक्यस्य दस्मसी युग्विमा २१६१] 'वाक्यस्य परिवर्जने' [२१३।१६ ] इति ।
सुङ, पदम् ।।११६३६२।। सुद्धिति प्रथमैकवचार दारम्य सा महिडो उकारण प्रत्याहारः । सुङन्तं पदसंझं भन्नति । धर्मः । कर्म । पचतः । अपचन् । महे । वः । पदप्रदेशाः-'पढ़ान्तेऽस्यका [ ] इत्येवमादयः ।
नं क्ये ।।२।६३|| नयारान्तं शब्दरूपये प्रलये परे पदसंज्ञं भवति । बय इति वयच्क्यारक्यां विशेषकराननुबन्धानुराज्य सामान्येन ग्रहणम् । राजीयति। राजायते । चायति । चर्मायते । अष्मायते । नमिति किम् ? वाध्यति । सुयलि । क्य इति किम् ? सामन्यः । येमन्दः । 'सुप्तिहित्येवनन्याः । प्रत्यये सुइ पदमिति पदावति बननम ।
. सिद्धल्यधातोः ॥२॥१६४ः रिशि वलादी च प्रत्यये रे पूर्व पदाझं भवति ? अयातीः-न चेत्स प्रत्ययो धातौवितितो भस्ति । राति---भवदीयः । ऊर्गाः । अहः । शुभंयुः। बलियोभनाम् । पमस्तु । राजभ्याम् । राजगु । राजता । वारत्वम् । नाजबाम्यति । द्विपारकाम्यति । सिलीति किम् ? भवन्तौ । राजानौ । अधातोरिति किम् ? यज्वा । वम । अन्तस्पा सिद्धे पदत्वे सिद्ग्रहणं प्रत्यये परे नियमार्थम् । तेनेह न भवति-संश्रुतम् ! भागवतम् ।
नवृत्त्वन्तः ।।१॥६५॥ पर भिन्नत अत्तिः, तापच शब्दसमुदाय: समानादिः, तस्यान्तसायः पदसंशो न भन्नति । परमगिरी । परमादयो । स्वलिहो । गोदुहो । परमवः ची । बहुसे चो । बहुदण्डनौ । वृत्तिरहणं किम् ? देवदत्तस्य कर्म । अन्तग्रहणं किम् ? राजवाक् । वाक्य पः लिम्लः इति न प्रमाणां वृत्तौ न पृथक् टू यो तिरिति न नव्यमस्व निषेधः । धागायनमिति वृत्तेरनन्तत्वेऽपि रामासार्थ ; समासान्त: । शति त्यनो न पदत्वन् । स्थानिमद्भानादमयत्व' प्रयपः प्रत्यादेरिति सिद्ग्रहगाम्न निवर्तत इत्यारम्भः ।
रतं मत्वर्थे ॥२॥११६६|| सकारन्तं तमाम व पायस मत्यर्थे प्रत्यये परे पदर में भवति । अलीटि प्राप्तिः । यशस्वी। यमस्वान । दिदुग्भान् । नेनुमान् । माहत्यान् । उदयित्वान् । विशुबन्ती बलापाः । स्तमिति किम् ? तलवान् । राजनान् ! मस्यर्थ इरि: किम् ? भवद्भ्याम् । यशोम्याम् । मुख्यमय दुर्लभत्वानुपचारस्य मतादित्यर्थः शुष्प्राप इति प्रत्ययान्तरार्थनग्रह, विशेषणस्यापि मतस्तदर्थन त्तेः प्रतिपत्तेः परिग्रहः ।
मनुनभोऽझिरो वति ॥ १।१।६७॥ मनु नझर अङ्गिरस इत्येतानि शब्दम्पाणि पतिप्रत्यये परे पदसंशनि न भवन्ति । मनुरिय मनुष्यत् । नमस्वत् । अङ्गिरस्वरा । पयत्वाभावाद गि भवति ।
विरामेऽगिदनाङ चावण्यानुनासिकः ।।१।२।३८॥ विरतिविरामः, 'न भवन नन्तं पदमनुपसस्थ परस्यान्ते भवति । सानुबन्धको गित् , चादिरसत्यवाचीबजितः अनाङ धादिः, मुख्ननासिवावचनोऽनुनासिकः, बिरामे असमान स्पागोगदशा बाधिनस्य तदातन्नोऽनुनासिकदादरनादेशो भवति वा । राम ।
.. -ति शालीनां मे ओदनं वदाति । कुरु-कर, म० टि० । २. कुरु ३ क०, म । ३. लाही हि ३ क५, म ० १ ४. -यति मम भविष्यति । ५-१० म०। ५. जनेनेति क०, स०। ६. क्यश्श्यपश्यया क०, म01 ७. कारान-फ., म० । ८. मुवित्येवामन्यावस्यये क०, म । ६. दक्षिसे ची क०, म । १०. तिलः क, म. प्रत्योर्नास्ति । ११. स क०, म ।

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 487