Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 13
________________ शाकटायनव्याकरणम् [, पा. ३ सू. ५२-५३ अच इति किन ? आगत्य : अनिमत्य । अत्रानुनातिया इति लुक, नाच इति तनः । प्राच इति पिम् । नयः । निधोकः । परिखीयः । अय यज्लभगो ढणया विधी चोपान्त्यलक्षणश्च खन् प्राच इति आकारलुग ने स्थानिवद । प्राच इति पूर्यस्गावाप विथो स्वानिवदभाव इति अपीपचन् इति न गुम् [ भिव माथि ] वियविध्यादिपनिषेधः ािम् ? देवयो : लयमा ताटे लौः । पौः । अन जिरग अची विविधावूचि न स्थानिक्षत् । शामम् शामः । अशानि । दशामा कामम् । अराशानि । म णि, प्यन्ता दङ्, ण्वन्तान खमुनि जी च पिलगल्लुची दीपंविधः । गौरी बलायमानाः । शानियकाशिः। अनः जुग्गविगी पलनि । पारगोः अध्यवा:-इतर मारीप्रवयस्को डान गति । दपयश । मध्यन । अत्र पर धमारस्य विस्ववियों स्थानियत्त्वे हाचीति प्रतिषेधः ल्यात् । विस्वस्थासद्विविवेऽपि डिग्रहणम सिद्ध बहिरहामन्तरस्ट बाधनार्थम् । नननम् । सपनग : जागरणः । नौवषयः । ती स्त: । गौ रक्षः । कागि रानि । अभिति। शिक्ष। अश्यन्ति । विन्ति : अभद्मा अन्तुम [ ] पादावरा विधी : सलीयते नही यतेश्च 'विवरपि, सख्युः । परदुः । नीरो: गुन यतेश्य---किया. सन्दुः । पून्युः । अत्रालु ग्यमादेदो सति यनादेशे क्वी विधावस्थानिवस्वाधकारस्य लुन् स्यात्, इशितोरन यज्ञादेशोसि बहिरङ्गमन्तरमा यी न 'लुप्यो । शि1ि पिछि । अत्राल्कः परस्वेऽनुनासियो । शिपांन्ट । पन्त । अत्रानुस्यारे । जातुः । जक्षुः । भन चत्वें । दोहरतःधोक् । लयतेः-लेट् । पाचथतेः 'नागिन' [ ॥३।१०८] क्त' पाक्तिः । पापन्यते:---.परितः । दाजयते: —याष्टिः । यायज्यतें:-गागधिः । स्कन्धयतैः-स्कत्यिः । अत्र पिलुनलु नौ । लुम्बिधिप्रतिषेधः किम् ? सुकुस्नयतेः-सुकूः । काउं ताति-काप्टतक । अत्र 'संयोगस्यादिस्कोलक्' [ ११२।७३ ] इति लुचि प्राप्तायां गिनुचः स्थानिवद्भाबाद 'पदस्य' [३६|२|] इति लुक काप्टतडित्यग्यते गिति प्रशयिमो निपेयः, रोन मधुगिस्यत्र स्लोपः । अतएवारादिति परासधिकार"माप्तिः । तस्मात् इत्यत्र मत्वर्थे पदत्या. भावादिनं भवति। 'बहादध्वः । ब्रह्मवन्ध्यः । बोर्वो: नीयों: । कास्पर्थ मास्वमित्वशासिहं बहिरङ्गमन्तरण इति पददोर्वलुचो न भवन्ति । पडिल इत्यय पडित्यतो जत्त, द्वाभ्यां देयमिति यो पण इति निपातनादस्य ग स्थानिवत् । नित्याः फलं बिम्बम् । शामलयाम् । पञ्चभिः पदवीभिः प्रीताः पम्पटुः । पञ्चलारः । पन्द्राण्यो देवशास्यनि-चेन्द्रः । पञ्चानिरिति । 'लुथ्यगोणासूफयोः प्यता' [ 11३1८1 ] इति प्यच्छास्त्रस्य लुग्विज्ञानात् यतोऽनुत्पत्तिरिति सिद्धम् । श्लचीगेनत् ।।२।५२।। परस्य प्रत्ययस्य श्लुचि संजातायां इसपरनिमित्त पूर्वकार्य इफ एनन् 'इत्येव भत्रति । अवेद्धि ! झोशीति । जरीगृहीति । एनट पश्य । एनच्छिाकः । स्थानीवालाश्रय इति सिद्धे निमार्थ अच, तेजान्यानि न भवन्तिः : तद् । गर्गाः । युपलम् । पञ्चगोणीः । जुहुतः । –रलुच्यगि ग्लुग्रूपलास्तीति नियमः तथा दलुमा । तथा च निजामेत्' [ 119 ] इति' इलुचीति इयत्ववचन्द्र अकारविरोपणाबित निगगों न भवति । पोगन्, यवमान्न् । इल्लुम्निमितनिधभापित न भवति । "संक्राम । प्रतिकान । अत्र शिदनसिं तरभाडा न इस विशेषणम् । पूर्वकार्यनियनादिह न भवति–शिरः कर्म । समुदायस्य होय पक्षाका । पापकिा, पापनीति इति यत्तस्येदं द्विवचनम् । अगात् । अध्यगात् । ल्यादिलकार्य विपयभावे । टिदादिः ।।६।११५३।। दिनी यस्य विमोचते स तस्यादिः प्रधमाययो भवति । 'ड्रस्तट सोरचः' [10६६ ] 'श्व विटलाये । 'लालपतृ ङ्य काढाट' [ ४२११३.] अचात् । अमात् । ‘वलादेरिट था२।६३५ ]-वदिता । बदिएम् । बान्त स्थानित्वापवादोऽयम् । १, 'इति' क०म० नास्ति । २. पारिश्वीय क०म० । ३. रहन क०,मः । ४. दया क०म० । ५. द्विन-क०, म०। ६. विवपि कर, म | ७. वारलुन्यमा०, म.। .. लुच्यते २०, म । 1. चौ। छुवादी लु-०, म० । १०. स्कुकर, न० । १३. अस्सलुपति क०, म० । १२. भिल्या. क०, २० । १३. नदारभ्यो क०, म । ५७. युवायो न्यो-क०, म । १५. इत्येतदेव क०, म । १६. श्लुष्य २०, भ० । १७, अतो हेः, इति : श्लुक् क०, म । म, श्वलिटत्साये कर, म० ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 487