Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 11
________________ शाकटायन व्याकरणम् 10 [ अ. पा. १ यू. ४०-४७ • घ्यसख्यद्वन्द्वपतीत् | १|१|३०| इकारान्तमुकारान्तं च शब्दरूपं घिराज्ञं भवति तखिशब्दं दानवययं न्त पतिशब्दं वर्धगित्वा सुनिता राना मुनये । राधवे । मुनिसुती । 'रासुतः । असदद्वन्द्वपतीति किम् ? सख्या । राज् य: । पत्यें अहन्दग्रहणं किम् ? पतिसुतौ । पतिसखायी। पति सदियौ रयं प्रतिषेधो न तमुदायस्य तेनेह भवत्येव अतिराखे रागच्छ ( ति ) । अतिसखेः रवम् । बहुसरागच्छति । बहु से :.. स्वम् । बहुपतेरागच्छति । बहुपतेः स्वम् 1 घिप्रदेशा: - 'घेडरिनाट्' [ ११२२६ ] इत्येवमादयः | ] 'प्रत्ययः कृतोऽपष्ठ्याः | १|१| ४१ | इह यः कृतो विहितः स प्रत्ययसंशी वेदितव्यः । अष्टधाः षष्ठ्यन्तार्थः षष्ठी न चेतु स यन्तविहितो भवति, बागमो विकारो बेत्यर्थः । 'दुगिल्वोsस्वत्रादेखी' [ ११३१७ ]---राशी, | कर्मी । 'अजाद्यतामू" [ ११३१५] अजा, खट्वा । 'सुभीजस्' [ वृक्षः | वृक्षी | वृक्षाः 1 'इयुद्धे' [ २१:३५ ] -- देशाकेश | दण्डादण्डि । 'प्राग् जितादण्' [२४१४] — औपगदः । कापटवः । 'गुपधूपिपरौय' [ ४६११] गोति । धूपायति । 'तास्यो लुलो :' [४।३।१] — कर्ता । करिष्यति । ध्वण कार्यम् | हार्यम् । कृट इति किम् ? प्रकृत्यादो मा भूत् । ते हि सिद्धया उपादवन्ते । अपष्ट्या इति किम् ? वियोर्मा भूतु तो हि कस्यचिद्विधीयेते । 'अजाद्यताम्' [ १३१३ ] इत्यभिधेयापेक्षा पन्टी विधेयापेक्षया । 'सोवाये' [ २४३१] इत्याशवपि पष्टपन्ताद्विधीयते न पष्ठयन्तार्थस्येति तत्र यनंज्ञा भवत्येव । प्रत्ययप्रदेशाः - ' प्रत्यये' [ १/१/१७६ ] इत्येवमादयः । इजाद्यायाः आ 'गुपधूपिन् 1 पणे [ ४११३] इत्येतस्माद् आ आयात् — आप प्रत्ययात् प्राग्यत्प्रत्ययसंज्ञं तत्तद्वितरांज्ञं भवति । केशाकेशि। पङ्क्षीणः । औपगवः । कापटवः । इजादीति किम् ? मृद्धी । आ आयादिति किम् ? पाय पयन्ति । शिक्षयन्ति । दोपस्थेति लुक् आवेराग्य प्राप्नोति । द्वितप्रदेशाः - 'मास्यत द्वितस्य इली यः ' [ १/३/७ ] इत्येवमादयः । १ "घनधारयः । उदके व्याद्यतिङ कृत् | १|१|४३३ ध्यादिप्रत्यय तिङ्ङ्कुञ्जरां कृलांज्ञं भवति । विशीर्णम् । गोकाय प्रति । घ्यादीति किम् ? चीयते प्रयातेन । अतिङ्ङिति किम् ? प्रतिस्ते । प्रयापयाति । 'कृत्सतिकारकस्यापि [ २११:६८ ] इत्यादयः । परः ||११४४॥ यः प्रत्ययः सः प्रक्कतेः पर एव भवति । ऊर्जा । खट्व वृक्षः वृक्षी वृक्षाः मिचत्यात् ।२।२१४५। ( थे ) सकारानुबन्धको यस्य विधीयते ( स ) तस्याचामन्या भवति । वन्दते । छिनत्ति । नाति । यशसि । कार्ता नम् सुपीत्यादी सुपोत्यनेन नप इति विशिष्यते नाच इत्यन्तग्रहणम् ३ " १५ पर्दे | १|१|४६] गोविध्योरन्यत्र तावकाशांस्तुल्यबलयोरेको निवालः स्पर्धाः, तत्र यः सूमा पर विधिर्भवति । 'तोद्धयुः ' [ १३१५७ को हसति । को धायति । हत्यनसमा लुक्त साहू एपतारुकः । एवसारति । एवं सति स यावतीत्यत्र 'लुग्भ्योक्ती' [ २३३३५ ] इति परो विधिग्भवति नित्यादित्यान्तरङ्गबहिषु बलवतो निरापद एवं भवन्ति । परस्परतिबन्धेनावृत्ती' पर्याय वा प्राप्तो वचनम् । पठयाः स्थानेऽन्तेऽतः १२/११४७ पष्ठ्यन्तार्थः प्ठी विधान विधिस्तस्य श्रन्ते तस्य ने 'नपोइयो स्व:' [ १२] ग्रामविकुलम् । सेनानि फुलम् । पष्ट्या इत्युत्तरार्धम् । स्थान इतरार्धम् । अरु इति किम् ? परमपुंस्कोकिलः । 1 १ १. साधुगुल - क० न० । २. प्रतीयते येनार्थः सप्रत्ययः क०म०१३ न्तार्थं विद्दिक० म० 1 ४. सामाइ क०, स० १५. पक० म० । ६ श्रादिदेन उपपदमुपाधि गृझ ( ( ) ते । तत्र शोकापनुदेत्यादिकमुपपदम् | 'इतिनाथात्पशविः' इत्यादिरुपाधिः क०म०टि ७ इज्युद्धे । भादिजन्ते । पेरि युद्ध | कप, म० हिं० पक्षीः कथम० । ६. अवस्वयम्भुवःक०म०वि० १०. दधा मुद्रारवनी, क०म० हिं० | 11. लुगु ०म० । १२. धेन वुक०म० । १२. अनन्तरार्थंग, ६०, म० १

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 487