Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 14
________________ भ. . पा. . सू. ५४-६० ] धमोचकृत्तिसहित किदन्तः ॥१॥२॥५४|| पियो परय विधीयते स रास्यान्तः- अशानदायको-गावस । 'न: शिजक' [ ११३:२७ ] भाभारः । 'हस्वस्य सः पिति कृति' [1111४२ ] अग्निचित् । प्रफरय । अन्त स्थानित्यापयादोऽयम् । चोगयिभाग उत्तरयः । विशेषणम् ॥१५५।। विशेषण विशेष्यत्म समुदायस्यान्तःवयको भवति । इह धात्वादिः समुदायोडभंदगावयावविशेषगक उपादीयते, तत्र रु तामुघायस्यान्तयत्वेन नियम्यते । 'मपोऽचो हस्वः' [१२] भीलालां गुलम् । पणिपुलाम् । इहा गयति-आर्यशी: गुलाम् । 'र' [ ५५४३४ ] इत्यच । जयः । स्य: । नन गरि--NT: । चोगः । एमम्, अयः इत्यादी यानिभापाद् भवति । प्राकपश्चमी ॥१॥५६॥ पञ्चम्यन्तार्थः पञ्चमी, इह गञ्चमी विशेषणमसमानाधिकरणं विशेप्यात्पाद पूर्व भवति । 'पदावाश्यस्य वस्नसो युरिचमो.' [११२।३६१ ] घों वो यर्थताम् । धमों नो घर्धताम् । दह न भवति-युष्याम धर्मों यर्थताम्, अस्मार्क धर्मों वर्धताम् । पदादित्यादौ दिग्योगलक्षणा पञ्चमी, तत्र पूर्व परं च विशेष्यं स्यादिति नियमार्थ वचनम् । न सप्तम्यध्यादिपु || १११६५७।। इह सप्तमीनिदिष्टं विशेषण विशेष्यात् पूर्व न भवति,--ध्यणाविविधरन्यय। 'पोश्ययाया' [ 11१।७१ ] मुनये । 'शाधने । अनीति न पुनविशेषपाम्, इति परस्यायाकई भवति । अध्यादिम्विास यि ? स्गरगि यस्पामः कलिङ्ग । मा भूत् । अनीति परदेपियामप्रिमारणं पूर्व परं च भवति, तथ पूर्वं न साह्यमित्येतद वचनम् । तस्यादिः ॥२॥२२५८|| सप्तम्बर्थस्य यिमशेषणं तस्यादि (वयत्री वेदितव्यः । 'जराया सोन्द्रस्याचि' [१२।३० ] जरराः । जरसाम् । इह न भवति । जरासु । 'द्वयु नांचि ल्यलो [ ४।२।१8 ] निजानि । अनेनिजम् । इह न भवति । मेनेक्ति । 'हल्योरीत्। २।२१] योति । रोति । इह न भवति । अग्नीत् । गरता । जरसे । अपात् । अरोदित्यादी व्यपदेशिवभावाद् भवति । सप्तमीत्यस्य स्त्रीत्य:पि रास्यश्मने स्त्रीस्य न परामृश्यते । अन्तत्व पत्रादोश्यम् । सुवादिवियोन्येऽजायजयने पार्यविज्ञान इदं शक्यगगार्जुम् । अगादिमाने ६ व्यपशिवभावात्तस्य तद् भावः। प्रत्ययन्यकप्यत्महत्यादेः ।।११।१६।। यस्माद्यः प्रत्यको विधीयतं स तस्य प्रकृतिः, प्यदिति'गुरूपोत्तमस्थानापश्येऽगिनः व्यइ' [१।३।२] इत्मारभ्य आ-'यून स्तित्' [११३७६ 7 इत्यतस्तकारण प्रत्याहारः, प्रत्ययो म गुपसर्जनश्च प्पद्विशेषगे प्रकृत्यादेः समुदायस्व घेदितब्ध । नोनाधिकस्य प्रत्ययः । मातभोगीणः। सारपायगः । 'सुङ पदम्' [११।६२ ] इति पदसंज्ञा ऊनस्य न भवति । टेन 'अभिन्ने' [ १५६ ] इति णः । राज्ञः पुरुषो राजगुरुपः । 'पध्मयत्नात् [२।१/४३] इति सभातः । ३.धिकस्य समुदायम्य न भवति । वृद्धस्य राज्ञः पुरुषः । गम्यस्थापत्यं पायर्याय:: 'यभित्र।' [ २।४३३ ] गजा मारामान गति, देवदत्त: मायागः । गुगिच्छति प्रमाणम्पनि । 'सुपः कर्तुः काम्या [ 12170 ] अधिमान्न भवति, महान्से पुत्र मिच्छति । न्यस्मत् । 'पा( Aar: । अतिको मुगाच्यावन्मुः । 'बन्धी पपस्येश' २१२११५ ] न भवति । अनुपमार्जनस्तु पदधिकस्यापि भवति, परवारोगापौवन्तः । परमोगुदग धौवाः । प्रत्ययः प्रकृत्यारित्नागिक निवृस्वर्षा'। शत्सतिकारकस्यापि ॥ १।१।६० कृत्प्रत्यवः सतिसंशयस्यालि सकारकस्यापि रातिकारकस्यापि प्रालयः गुदायस्य विगं गति, अविदाब्दार केवलस्यापि । उदयो विशीणम् । अवतप्तेन कुलस्थितम् । 1. सबे नेग क०, म । २, पायर्यान् शास्तीति आयसीः पचौविधिशा रूपान्त्यस्येकारः क०, म. टि० । ३. साधनोऽवः, क०, म0 1 ५. पूर्व २०, २०। ५. इत्येत्वं न भवतीत्यर्थः, क०, म. दि०। ६. अर्थात, कर, म० । ७. तस्मिन् भावः, क०, म० । ८. न्यइचु-क०, म.। . प्रकृतिप्रत्ययससु-10, H० । १०, न्याय र नियमार्थम् । इत्यधिकः । काम।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 487