Book Title: Shaktayanacharya Vyakaranam Author(s): Shaktayanacharya, Shambhunath Tripathi Publisher: Bharatiya Gyanpith View full book textPage 5
________________ शाकटायनभ्याफरणम् [अ. १ पा. 1 सू. 10-१६ बहुगणे भेदे ॥१॥॥१०॥ बझु गण इत्येतौ शब्दो भेदे वर्तमानी संख्याबद् भवतः । भेदी नानासम्म, एकप्रतियोगी। बहुकः । बहुधा । अकस्यः ; गगयाः । गणधा | गणकत्वः । भेदे इति किम् ? वैपुल्ये सधेच संख्यामाय मा भूत् । “पशुगणनाऽत्यन्ताय सञ्चक्षसे" इति वचनन । अत एव भूपादीति निवृत्तिः ।। कसमासेऽध्यदः ॥१२॥ अध्यर्द्धशब्दः रूप्रत्यये समासे च विधातव्ये संख्यावद् भवति । अध्याईकन् । अभ्यर्द्ध रार्धम् । कोते प्रत्ययस्य गोः गुस् । फसमास इति किन् ? 'संस्थाया धा' [ ३।४२७ ] इत्यादी न भवति । अर्धपूर्वो उत् ॥६॥२॥१२॥ अपूर्वपदी इत्प्रत्ययान्तः शब्दः प्रत्यये समासे च विधारव्ये संख्याबद भवति । इदिति 'संख्यापूरण उट' : ३१३६७६ ] इत्यारभ्य आ 'द्विवस्तीयत्' [ ३३६६६) इत्येतस्मात् तकारेण प्रत्याहार: । अर्धवञ्चकम् । अर्थपञ्च मरार्यम् । पौत्रादिवृद्धम् ॥१॥२॥१३॥ परमप्रपत्ययतो यत्पीन्यायपत्यं तर संशं भवति । गर्ग:यारस्थ पौत्रादिगांग्यः । वात्स्यः । ठग्नन्तर पत्यं गार्गिः धारिसः इत्येव भवति । पौनत्यापत्यत्वात् तदायत्वनेय जिज्ञायते । कृद्धप्रदेशा: 'युद्धौ यूनाऽनन्याप्रकृती' | २||८७ ] इत्यवमादयः । प्रपौत्राधस्त्री बंश्यज्यायो भाभोः सति युवा ॥१९॥ अपात्रः पौत्रापत्यम् । परमप्रकल. श्चतुर्थः : वंश भदो वश्यः । चित्रदिरात्मनः कारकम् । व्यापान भ्राता वयोऽधिक एकदितृक एकााकी ना । परमप्रवेः प्रयोवाद्यतत्यं स्त्रीवहिं संश्य जीवति सति पुत्रादिष्यावति भ्रातार कनीयान् भ्राता युधसंशः भवति । गाग्यरितः | वारपारदः । गर्गलस्यानन्तरापत्य गाःि" तदनन्तरापत्यं यः तृतीयः स्यात् । चतुर्था गाम्यायनो बुवा । प्रपी बादति किट ! पौत्रो गार्यः । अग्नीति किन ? स्त्री-लागी"। परमज्यायोत्रानोरिति किम् ? अन्यलिगन्–गार्यः । ज्यायोग्रहण कि ? कनीयसे भ्रातरि—मार्च | पतीति किगू ? मृते गायः । वचन्भेटः पृथनिमित्तार्यः । सत्सपिण्डेऽधिचयरस्थाने वा ।।।११९५॥ दयः पूर्वः स्तमः पुरुष एकत्तौ अन्योन्यत्य सविण्डौ । वयो योवनादि । स्थानम्-निदा, पुन यादि। परम महतः प्रसाधनत्यं लोति यवत्थानाभ्यां द्वाभ्यामन्यधिक सनि जयति सशि समयदेव युवराज्ञ वा घात । पितृव्ये, मितव्यस्य पितरि पिसान पुत्रे वा क्योऽधिक जीत । रस्यापत्यं मार गार्यः गाग्यायो पा । वास्यः वात्स्यायनी वा । सदिति किम् ? मृत गाय: ! सपिउ किम! अन्यत्र गर्यः । अधिययस्थान इटिं किम् ? हायामयलरेन वा दूने माग्य । प्रपौत्रादीत किन ? पात्रो मान्यः । राति किम् ? ी गागौं । स्तीति किम् ? मुते, गार्थः । सपिन्टो इंश्यो भ्राता या नेत्यारम्भः । युचवृद्धं कुत्साचें ॥३।१।१६।। युवा च न करायं यात्रा कुत्सायामधाम च पिये जुवराज्ञी वा भवति | अचों पूजा । यूनः हसा पदे युक्त्यं निवयते, तत्र मात्रथेनाभिधानं भवति । गर्गस्थापत्य युवा कुलितो वा गादी गाग्र्यायो वा जालः दुस्मान् भूत्वा स्वतन्त्र उच्यते । मुटताया अन्यत्र गाग्र्याण एब । वृद्धस्याचीयां पहे युपत्रायते तत्र युवप्रत्ययेनाभिधानं भवति । गर्गस्थापत्यं मानचिट-पप्रभयान गायरिणः गग्यो था। अबोया अन्यत्र नार्थ एव । अस्त्रीत्येय---नी गागा ए५३ १, सजाते म० । २. भूमादिति मः। ३. हगोः ३०, म० । १. पूर्वपदो क०, म। ५. तदापत्यमेव , म । ६. शाम्यस्य दिगादियान "विगायशाः " इति भवार्थ यः मदि। ७. गभिजा इति यून्यपरले फग्न., दि. ८. मत हम मटिक। १. सृद्धो म । 10. बाद में दि०।11. योगायटात इमिली। लुगराः मस्य तद्धिसस्य हलो यः इति वालुक् म० दि० । १२. सग बचने यथासंख्य शैलीसमाचार्यश्य न० दि०.३. जालमोऽसमीयकारी स्यात् कुण्ठी मन्दः किया यः। मदि।Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 487