Book Title: Shaktayanacharya Vyakaranam Author(s): Shaktayanacharya, Shambhunath Tripathi Publisher: Bharatiya Gyanpith View full book textPage 2
________________ शाकटायनव्याकरणम् अमोघटत्तिसमलङ्कृतम् प्रथमोऽध्यायः [प्रथमः पादः नमः श्रीवर्धमानाय प्रवद्धाशेषवस्तये । येन शब्दार्थ सम्बन्धाः सार्चेण सुनिरूपिताः ॥२॥ श्रीधारममृतं प्योतिर्मनाऽऽदि सर्ववेदनन् । रामानुशासनस्वोयममा यून्तिकच्यते ।।१।। अबिन्ने नेष्टप्रसिद्धयर्थ मङ्गलमारभ्यते- नम इति । शब्दो यात्रा, अर्थी यामः, सयोः सम्बन्धी योग्यता | अथया—ब्द आगमः: अर्थः "प्रयोज्य गुदयो निःश्रेयरां च, तयोः सम्बन्ध उपाययभावः । । एव सर्वसत्यहिन तता रत्वतः प्रशाषिताः, राम पनामयमहिम्ना विराजमानाय भगवते वर्धमानाय दडचि द्रमागि शेपाणि अनन् रूपाणि साफल्येन साक्षानुर्वते नमकुर्वे प्रस्तुपरकारः ||१|| त्रं कृतमङ्गलरक्षावितानः परिपूर्णमल्पमत्थं लपान शब्दानुशासनं शाम्नानदं महाश्रमणसधानिपतिभगवानाचार्यः शकटायनः प्रारगते, शब्दार्थशानपूर्वकं च सन्मार्गानुष्ठानम् ..... अण् ।।११ क १२|| एओडः ॥३॥ ऐओच ॥१॥ इयवरलम् ।।५।। अमडणनम् ।।६।। जवगडदश / झगढधप् || खफछच्याट ।।२।। चटतम् ॥१०॥ फपय ।।११।। शापस अंगः क, पम् ।।१२।। म् ||१३।। इति वर्गसमाम्नान्यः कामानुनादानः भल्यासारमन शसस्म लायायः । सामान्याश्रयगात् दीर्घातानुमासिका मणत् । तथा च यतकापललिपोतकालन्युदासे थलिप्यते । '' इत्येव तृवर्णस्त्र प्रहणम् । तयोरेकत्वं हि शुरुषकोलमत्' [२।३।२५] इति महणात् प्रतिज्ञायते । स च रिपकः' [ 1291७५] इत्यादिल्लकारेऽपिसि भवति । अनुबरमा पृथगनुबन्धसंज्ञानात् व्यवसिष्ठत; अन्यथा अन्यतर पवानुबध्येत, तावतार्थसिद्धः । इकारस्य द्विरुपदेशोऽपाद वलादी च ग्रहणार्थः । कारदेवकारादय उच्चारणार्थाः । पकाराधनुनन्धानां (' माना लदी उपविभाः) परार्थनुच्चार मिति तचमत्यादागदाहशम् | णकारस्व प्रत्याहारी.. - इन्टच' | १३:१८०] इत्यकारेण, स्कारस्य—arri:' [1111७५] इत्यारेण; 'यशेवादिकः' E ७२ ] स्तीकारेण; 'जिन्दयोऽनेधादेः' - १६२३१६४ ] इत्युकारेण, कारस्य- देश एवं छाया' 1. प्रयोजनम् मा० । २. ते येन म । ३. अनम्न पभिरूपाणि प ४. प इत्रि म माई नास्ति।Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 487