Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 7
________________ सम्यक्त्व प्रथम: प्रस्ताव: कौमुदी KXXXXXXXXXXXXXXXXXXXXXXXXX ततो भव्योपकाराय सम्यक्त्वव्यक्तिहेतवे । सम्यक्त्वकौमुदीमेतां वक्ष्ये ग्रन्थानुसारतः ॥ १६ ॥ तथा हिजम्बूपपदभृद्द्वीपो निष्प्रतीपोऽस्ति संपदाम् । सूर्याचन्द्रमसौ द्वौ द्वौ यस्योद्योताय जाग्रतः ॥ १७ ॥ तीर्थकृज्जन्मभूमित्वात्ख्यातं तीर्थतया सताम् । तत्रास्ति भरतक्षेत्रं सत्रं सुत्रामपूःश्रियः॥ १८ ॥ देशः स्वर्गसमोद्देशस्तस्मिन् गौडोऽस्ति विश्रुतः । बिभ्रदापीडता पृथ्व्या विद्याविक्रीडयाऽद्भुतः ॥ १९ ॥ नगरं नगरङ्कत्वकारिमन्दिरमण्डितम् । तत्रासीत्स्वस्तिकाकारं पृथिव्याः पाटलीपुरम् ॥ २०॥ यस्य मध्ये विराजन्ते जिनप्रासादपङ्क्तयः । बहिर्गङ्गोमयस्तुङ्गाः परमोदकसंपदः ॥२१॥ एतत्पुण्यं पुरं यस्य स्थानेऽभूद्धर्मसाधनम् । स पाडलतरोः प्राणी कथं नैकावतारकः १ ॥ २२ ॥ तत्र वित्रासितारातिः संप्रतिजेंगतीपतिः। त्रिखण्डभरताभोगमण्डिताखण्डशासनः ॥२३॥ कृतज्ञेष्वग्रणीजैनधर्माम्भोनिधिचन्द्रमाः। आसीहासीकृतस्वर्गनायको निजसंपदा ॥ २४ ॥ युग्मम् ॥ ऐश्वर्य भरतार्द्धस्य विश्वविस्मयकारकम् । अव्यक्त्वं पालितायेन लेभे सामायिकादहो ! ॥२५॥ यतःकिं भणिमो महिमाए जिणिंदधम्मे अवत्तसामइए । भरहडवई दुमओ जाओ संपइनरिंदुत्ति ॥ १॥ सोऽन्यदा विदधद्राज्यं जगामोजयिनी पुरीम् । स्वदेशे हि नृपाः क्वापि कदाचित्कुर्वते स्थितिम् ॥२६॥ जीवन्तस्वामिप्रतिमारथयात्रामहोत्सवम् । कुर्वन्नस्ति क्षणे तस्मिन् श्रीसङ्घोऽनघभक्तिभृत् ॥ २७ ॥ विम्बं तत्र जिनेन्द्रस्य भद्रपीठोपरि स्थितम् । सर्वालंकृतिसंशोभि नानापूजाविराजितम् ॥२८॥ RRRREKXXXXXXXXXXXXXXXXXXXX ॥३॥

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 220