Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 6
________________ सम्यक्त्व कौमुद प्रथमः प्रस्तावः EXXXXXXXXXXXXXXXXXXXXXXXKKK* भवकोटीदुष्पापामवाप्य नृभवादिसकलसामग्रीम् । भवजलधियानपात्रे धर्मे यत्नः सदा कार्यः ॥१॥ सर्वापत्तिभिरत्रासे धर्मः सूर्योपमः स्मृतः । विश्वाभीष्टसुखश्रेणिदाने कल्पद्रुमस्तथा ॥७॥ योऽब्धि चुलुकता निन्ये महर्षिर्घटसंभवः। सोऽपि पापाब्धिशोषाय धर्ममेव समीहते ॥८॥ ये पृथ्वीमनृणीक प्रभवः पृथिवीभुजः । तेऽपि कर्मऋणान्मुक्ताः स्युर्धर्मेश्वरसंश्रयात् ॥ ६ ॥ स सर्व देशभेदाभ्यां द्विविधोऽभिदधे जिनैः । आद्यः संयमिनामिष्टो द्वितीयो गृहमेधिनाम् ॥ १० ॥ द्विविधस्यास्य धर्मस्य मूलं सद्दर्शनं मतम् । प्ररोहाणां यथा कन्दो मणीनामिव रोहणः ॥ ११ ॥ अनन्तपुद्गलावर्त्तान् भ्रामं भ्रामं भवार्णवे । कोटाकोव्यब्धितः शेषा स्थितिं कृत्वाऽष्टकर्मणाम् ॥ १२ ॥ अपार्धपुद्गलावतशेषायां तु भवस्थितौ । सम्यक्त्वं लभते जीवो ग्रन्थिभेदे कृते सति ॥ १३ ॥ युग्मम् ।। यतः कोटाकोट-यो नाशं सर्वा एकां मुक्त्वा नीता यावत्तु ।। तावत्तस्याः स्तोके क्षीणे ग्रन्थिमपूर्वेणाशु भिनत्ति ॥१॥ भिन्ने ग्रन्थौ सहजकठिने तत्र वीर्यातिरेकान्मुक्तिप्रह्वो भवति नियतं हन्त स आमोक्षाप्तेरचलगतिना येन जीवोऽवशिष्टां, क्लिष्टां कर्मस्थितिमपि दहेदिन्धनानीव वह्निः ॥२॥ पल्योपमपृथक्त्वेन यस्मिन् प्राप्ते निधाविव । सर्वसौख्यकरी देशविरतिं लभतेऽङ्गभाक् ॥ १४ ॥ तदनेकविधं ख्यातमनेकगुणभूषितम् । सत्यारोपमं मोक्षसंपदः क्षायिकादिकम् ॥ १५ ॥ EXXXXXXXXXXXXXXXXXXXXXXXX ॥२॥

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 220