Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
XXXX
सम्यक्त्वकौमुदी
प्रथमः प्रस्ताव:
KXXXXXXXXXXXXXXXXXXXXX
सर्वज्ञशासनसमुन्नतिसावधानाः संवेगरगसुभगाश्चतुराशयाश्च । ते प्राप्य पुण्यवशतः शिवसौख्यबीजं सम्यक्त्वमुत्तमतमाः खलु पालयन्ति ॥ ७८ ॥ युग्मम् ॥ योऽतीवशुद्धपरिणामविविक्तचेताः शङ्कादिदोषरहितो विषयेष्वसक्तः।
सत्यं तदेव मनुते खलु यजिनेन्द्रीतं भवेदनुपमो हृदि तस्य बोधिः ॥ ७९ ॥ अत्रान्तरे नरेशः श्रीसंप्रतिः कृतिनां वरः । श्रीगुरून मुकुलीकृत्य कराविति व्यजिज्ञपत् ॥८॥ सुरासुरगणाक्षोभ्यं श्लाघ्यं श्लाघ्यस्थितेरपि । केन पुण्यवता पूर्व सम्यक्त्वं पालितं प्रभो ! ॥ ८१॥ सम्यक्त्वपालनात्कस्य विश्वविश्वातिशायिनी। अभवच्च फलप्राप्तिर्लोकद्वयकृतोदया ॥ ८२॥ युग्मम् ॥ इत्याकण्यं नरेन्द्रस्य वाचं वाचंयमेश्वराः । क्षीराश्रवादिलब्धीनां निधयोऽभिदधुस्तदा ॥ ८३॥ सद्दर्शनमनासाद्य राजन् ! मुक्ति शरीरिणः । न गता न गमिष्यन्ति न च गच्छन्ति केचन ।। ८४ ॥ विरतेः स्खलितः प्राणी कदाचिन्मुक्तिभाग भवेत् । न पुनदर्शनाद्धृष्टः संयम पालयन्नपि ॥ ८५॥ यतःभट्टेण चरित्ताओ सुडुकरं दसणं गहेअव्वं । सिझंति चरणरहिआ दंसणरहिआ न सिझंति ॥१॥ याः काश्चित्सम्पदः श्लाघ्या यत्किश्चित्पदमद्भुतम् । आसादयन्त्यमी जीवास्तत्सम्यक्त्वभवं फलम् ॥८६॥ अर्हद्दासगृहस्थस्य तथापि शृणु भूपते ! । सदर्शनफलस्पष्टं दृष्टान्तं विष्टपाद्भुतम् ॥ ८७ ॥ तथा हिअस्त्यत्र भरतक्षेत्रे देशः स्वर्गनिवेशवत् । मगधाख्यो लसवश्रीदः सुमनोनन्दनस्थितिः ॥ ८८॥ ।
XXXXXXXXXXXXXXXXXXXXXXXXX
॥८
॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 220