Book Title: Samadhi Shatakam Satikam
Author(s): Manilal N Doshi
Publisher: Girdharilal Varma

View full book text
Previous | Next

Page 7
________________ (४) अथोक्तप्रकार सिस्वरूपस्य तत्प्राप्युपायस्य चोपदेष्टारं सकलात्मानमिष्टदेवतावि. शोषं स्तोतुमाह । जयन्तीति । यस्य नगवतो जयन्ति सर्वोत्कर्षेण वर्तन्ते । काः । जारती विनूतयः नारत्याः वाण्याः विनूतयोऽबाधितसर्वात्मतत्त्वादिसम्पदः। कथंनूतस्यापि ता जयन्ति । अवदलोऽपि ताल्यो पुटव्यापारे वचनमनुच्चारयतोऽपि। नकं च । यत्सर्वात्महितं न वर्णसहितं न स्पन्दितौष्ठध्यं नो वान्गकलितं न दोषमलिनं न श्वासरु क्रमम् । शान्तामर्षविषैः समं पशुगणैराकर्णितं कर्णिनिस्तन्नःसर्वविदः प्रनष्टविपदः पायादपूर्वं वचः। अथवा नारतो च विनूतयश्च त्रत्रयोदयः। पुनरपि कथनूतस्य । तीर्थकतोऽप्यनीहितुः १ चामरादयः (१) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 144