________________
(५५) जगदेहात्मदृष्टीनां विश्वास्यं रम्यमेव च। स्वात्मन्येवात्मदृष्टीनां
व विश्वासः कवा रतिः॥४॥ ननु पुत्रकलत्रादिना सह वाकायव्यवहारे सुखोत्पत्तिप्रतीतेः कथं तत्त्यागो युक्त इत्याह । जगदिति । देहात्मदृष्टीनां बहिरात्मनां जगत् पुत्रकलत्रादिप्राणिगणो विश्वास्यमवञ्चकं रम्यमेव च रमणीयमेव वा प्रतिनाति । स्वात्मन्येव स्वस्वरूप एवात्मदृष्टीनामन्तरात्मनां क विश्वासः क वा रतिः। न कापि । पुत्रकलत्रादौ तेषां वि. श्वासो रतिर्वा प्रतिनातीत्यर्थः॥४॥
आत्मज्ञानात्परं कार्य न बुधौ धारयेचिरम्।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org